________________
श्रीस्थानाङ्ग
सू०१३९-१४०।
दीपिका वृत्तिः । ॥१५८॥
॥ रूपमाह-तिविहे 'त्यादि, तत्र युवन्ति-तैजसकामगशरीवन्तः सन्त औदारिकादिशरीरेण मिश्रीभवन्त्यस्यामेति योनिःजीवस्योत्पत्तिस्थान शीतादिस्पर्शवदिति, 'एव"ति यथा सामान्य स्त्रिविधा तथा चतुर्विंशतिदण्डकचिन्तायामेकेन्द्रियविकलेन्द्रियाणां तेजोवर्जानां, तेजसामुष्णयोनित्वात् , पञ्चेन्द्रियतिर्यपदे मनुष्यपदे च सम्मूर्छनजानां त्रिविधा, शेपाणां त्वन्यथेति, यत आह-"सीओसिणजोणिया, सव्वे देवा य गब्भवकंती । उसिणा य तेउकाए, दुह निरए तिविह सेसाण ॥१॥"ति ॥ अन्यथा योनित्रैविध्यमाह-'तिविहे'त्यादि कण्ठय, नवरं दण्डकचिन्तायामेकेन्द्रियादीनां सचित्तादिविविधा योनिरन्येषां त्वन्यथा, यत उत्तम्-"अच्चित्ता खलु जोणी, नेरइयाण तहेव देवाणं । मीसा य गम्भवसही, तिविहा जोणी य सेसाण ॥१॥"ति, पुनरन्यथा तामाह-तिविहे'त्यादि, संवृता-सङ्कटा घटिकालयवत् , | विवृता-विपरीता संवृतविवृता-तूभयरूपेति, एतद्विभागोऽयम्-"एगिदियनेरइया, संवुडजोणी हवंति देवा य । विगलि. दियाण वियडा, संवुडवियडा य गम्भंमि ॥१॥"त्ति, 'कुम्मुन्नये'त्यादि कण्ठय, नवरं कूर्मः-कच्छपः तद्वदुघ्नता कूर्मोन्नता, शङ्खस्येवाव? यस्यां सा शखावर्ता, वंश्या-वंशजाल्याः पत्रकमिव या सा वंशीपत्रिका, गर्भ वक्कम तित्ति गर्ने उत्पद्यन्ते, बलदेववासुदेवानां सहचरत्वेनैकत्वविवक्षयोत्तमपुरुषत्रैविध्यमिति, 'बहवे'इत्यादि, योनित्वाजीवाः पुद्गलाश्च तद्ग्रहणप्रायोग्याः, किम् ?-'व्युत्क्रामन्ति' उत्पद्यन्ते, 'व्यवक्रामन्ति' विनश्यन्ति, एतदेव व्याख्याति'विउक्कमन्ती'ति, कोऽर्थः ?-च्यवन्ते, 'वक्कमन्ति'त्ति, किमुक्त भवति ?-उत्पद्यन्त इति, 'पिहजणस्स'त्ति पृथग्जनस्यसामान्यजनस्योत्पत्तिकारण भवतीति । अनन्तरं योनितो मनुष्याः प्ररूपिताः, अधुना मनुष्यस्य सधर्मणो बादरवनस्पतिकायिकान् प्ररूपयन्नाह
680-80-6000000000000000000000000000000000000000000000000000
॥१५८॥
Jan Education
For Private & Personal Use Only
www.jainelibrary.org