________________
श्रीस्थानाङ्ग
सू०१३९-२४०।
दीपिका वृत्तिः ।
तिविहे सुप्पणिहाणे ५० त०-मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, संजयमणुस्साण तिविहे सुप्पणिहाणे पं० त०-मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, तिविहे दुप्पणिहाणे प० त०-मणदुप्पणिहाणे वइदुष्पणिहाणे कायदुप्पणिहाणे, एवं पंचिंदियाण' जाव बेमाणियाण (सू० १३९) तिविहा जोणी ५० त०-सीता उसिणा सीतोसिणा, एवं एगिदियाण विगलिंदियाणं तेउकाइयवज्जाणं समुच्छिमपंचि दियतिरिक्खजोणियाणं समुच्छिममणुस्साण य । तिविहा जोणी ५० त०-सचित्ता अचित्ता मीसिया, एवं एगिदियाण विगलि दियाणं समुच्छिमपंचि दियतिरिक्खजोणियाण समुच्छिममणुस्साण य । तिविहा जोणी ५० त०-सवुडा वियडा सबुडवियडा । तिविहा जोणी ५० त०-कुम्मुण्णया सखावत्ता वंसीपत्तिया, कुम्मुण्णया ण जोणी उत्तमपुरिसमाऊण, कुम्मुण्णयाए ण जोणीए तिविहा उत्तमपुरिसा गम्भ वक्कमंति, त०-अरहता चक्कवट्टी बलदेववासुदेवा, सखावत्ता णं जोणी इत्थीरयणस्स, सखावत्ताए ण जोणीए बहवे जीवा य पोग्गला य वक्कमंति विउक्कमति चयति उववज्जति णो चेव ण णिप्फज्जति, वसीपत्तिया ण जोणी पिहज्जणस्स, वसापत्तियाए ण जोणीए बहवे पिहज्जणे गभवकर्मति (सू०१४०)।
कण्ठयानि चैतानि, नवरं प्रणिहितिः प्रणिधानम्-एकाग्रता, तच्च मनःप्रभृतिक भेदात् विधेति, तत्र मनसः प्रणिधानं मनःप्रणिधानमेवमितरे, तच्च चतुर्विंशतिदण्डके सर्वेषां पञ्चेन्द्रियाणां भवति, तदन्येषां तु नास्ति, योगानां सामस्त्येनाभावादित्यत एवोक्तम्-‘एवं पञ्चे दिए'त्यादि, प्रणिधानं हि शुभाशुभभेदमय शुभमाह-तिविहे' इत्यादि सामान्यसूत्रं १, विशेषमाश्रित्य चतुर्विंशतिदण्डकचिन्तायां मनुष्याणामेव तत्रापि संयतान मेवेदं भवति, चारित्रपरिणामरूपत्वादस्येति, अत एवाह-'संजयेत्यादि २, दुष्टं प्रणिधानं दुष्प्रणिधानम्-अशुभमनःप्रवृत्त्यादिरूपं सामान्यप्रणिधानवत् व्याख्येयमिति ३ । जीवपर्यायाधिकारात् 'तिविहे'त्यादिना गम्भ दकमती'त्येतदन्तेन ग्रन्थेन योनिस्व
For Private & Personal use only
0000000000000000000000000000000000000000000000000000000000000
॥१५७॥
Jain Education
www.jainelibrary.org