SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सू० १३७-१३८ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । 0000000000000000000000000000000000000000000000000000000 एवं छप्पि समाओ भाणियवाओ, जाव सुसमसुसमा १४ (सू० १३७) तिहिं ठाणेहिं अच्छिण्णे पोगाले चलेज्जा तंआहारिजमाणे वा पोग्गले चलेज्जा विकुब्वमाणे वा पोग्गले चलेज्जा ठाणाओ वा ठाणं संकामिजमाणे पोग्गले चलेज्जा, तिविहे उवही पं० २०-कम्मोवही सरीरोवही बाहिरभंडमत्तोवही, एवं असुरकुमाराणं भाणियन्व, एवं एगिदियणेरइयवज्ज जाव वेमाणियाण १, अहवा तिविहे उवही पं० २०-सच्चित्ते अचित्ते मीसए, एवं णेरइयाणं णिरंतरं जाव वेमाणियाण २, तिविहे परिग्गहे पं० त-कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे, एवं असुरकुमाराणं, एवं एगिदियनेरतियवज्ज जाव वेमाणियाण ३, अहवा तिविहे परिग्गहे पतं०-सचित्ते अचित्ते मीसए, एवं नेरतियाण' निरंतरं जाव वेमाणियाणं ४ (सू० १३८) । तिही त्यादि कण्ठय, नवर, अनादिकम्-आदिरहितमनवदग्रमनन्तं दीर्घाव-दीर्घमार्ग चत्वारोऽन्ताविभागा नरकगत्यादयो यस्य तच्चतुरन्त, दीर्घत्वं प्राकृतत्वात् , संसार एव कान्तारम्-अरण्य संसारकान्तारं तद् ' व्यतिव्रजेत् ' व्यतिक्रामेदिति, अनादिकत्वादीनि विशेषणानि कान्तारपक्षेऽपि विवक्षया योजनीयानि, तथाहिअनाद्यनन्तमरण्यमतिमहत्त्वाच्चतुरन्त दिग्भेदादिति, निदान-भोगद्धिप्रार्थनास्वभावमार्तध्यान तद्विवर्जितता अनिदानता तया 'दृष्टिसम्पन्नता' सम्यग्दृष्टिता तया 'योगवाहिता' श्रुतोपधानकारित्वं समाधिस्थायिता वा तयेति ॥ भवव्यतिवजनं च कालविशेष एव स्यादिति कालविशेषनिरूपणायाह-'तिविहे'त्यादिसूत्राणि चतुर्दश कण्ठयानि, नवरम् अवसपिणी प्रथमेऽरके उत्कृष्टा, चतुर्पु मध्यमा, पश्चिमे जघन्या, एवं सुषमसुषमादिषु प्रत्येक त्रयं त्रयं कल्पनीयम् , तथा उत्सर्पिण्या दुष्षमदुष्पमादि, तभेदानां चोक्तविपर्य येणोत्कृष्टत्वं प्राग्वद् योज्यमिति ॥ काललक्षणा अचेतनद्रव्यधर्मा 00000000000000000000000000000000000000000000000000000०८ ॥१५५॥ Jain Education Intel For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy