SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०१३६। सूत्र दीपिका वृत्तिः । ॥१५४॥ पूर्वकाले च समुत्कर्षणकाल एवेत्यर्थः अथवा पश्चाद-भर्तुरसमक्ष पुरश्च भर्तुः समक्ष च विपुलया 'भोगसमित्या' भोगसमुदयेन 'समन्वागतो' युक्तो यः स तथा स चापि 'विहरेत् ' वर्त्तत, ततोऽनन्तरं 'स' महा) भर्त्ता 'सव्वस्सं'ति सर्व च तत् स्वं च-द्रव्यं चेति सर्वस्वं तदपि, आस्तामल्पमिति, 'दलयमाणे'त्ति ददत् न कृतप्रत्युपकारो भवेदिति शेषः, अतस्तेनापि-सर्वस्वदानेन सर्वस्वदायकेनापि वा दुष्प्रतिकरणमेवेति २ । अथ धर्माचार्यदुष्प्रतिकार्यतामाह-'केइत्यादि', 'आयरिय'ति पापकर्मभ्य आराद्यातमित्यार्यमत एव धार्मिकमत एव सुवचनं श्रुत्वा श्रोत्रेण 'निशम्य' मनसाऽवधार्य अन्यतरेषु देवलोकेष्वन्यतरदेवानां मध्ये इत्यर्थों देवत्वेनोत्पन्न इति, दुर्लभा भिक्षा यस्मिन् देशे स दुर्भिक्षस्तस्मात् 'संहरेत् ' नयेत, कान्तारम्-अरण्य, निर्गतः कान्तारान्निष्कान्तारस्तन्निष्क्रमितारं वा, दीर्घः कालो विद्यते यस्य स दीर्घकालिकस्तेन, रोगः-कालसहः कुष्ठादिरातङ्कः-कृच्छ्रजीवितकारी सद्योघातीत्यर्थः शूलादिरनयोर्द्वन्द्वैकत्वे रोगातङ्क तेनेति, धर्मस्थापनेन तु भवति कृतोपकारो, यदाह-"जो जेण जंमि ठाणंमि, ठाविओ दंसणे व चरणे वा। सो त तओ चुय तंमि, चेव काउंभवे निरिणो ॥१॥"त्ति, शेष मुगमत्वान्न स्पृष्टमिति । धर्मस्थापनेन चास्य भवच्छेदलक्षणः प्रत्युपकारः कृतः स्यादिति धर्मस्य स्थानत्रयावतारणेन भवच्छेदकारणतामाह तिहिं ठाणेहिं संपणे अणगारे अणादिम अणवदग्गं दीहमद्धं चाउरतं संसारकतार वीतीवएज्जा, तंजहा-अणि याणयाए दिद्विसंपण्णयाए जोगवाहियाए (सू० १३६) तिविहा ओसप्पिणी पं० २०-उकोसा मज्झिमा जहन्ना १, एवं छप्पि समाओ भाणियब्वाओ, जाव दूसमदूसमा ७, तिविहा उस्सप्पिणी पं० २०-उक्कोसा मज्झिमा जहन्ना ८ 1000000000000000000000000000000000000000000000000000000000 ॥१५४॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy