SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सू०१३४। श्रीस्थानाङ्गसूत्रदीपिका वृत्तिः । ॥१५०॥ 10000000000000000000000000000000000000000000000000004 देवोत्कलिका-तत्समवायविशेषः एव मिति त्रिभिरेव स्थानः, 'देवकहकह'त्ति देवकृतप्रमोदकलकलस्त्रिभिरेवेति, 'हब'ति शीघ्र, 'सामाणिय'त्ति इन्द्रसमानर्द्धयः, 'तायत्तीसगत्ति त्रयस्त्रिंशका महत्तरकल्पाः पूज्याः, 'लोकपालाः' सोमादयो दिग्नियुक्ताः, 'अग्रमहिष्यः' प्रधानभार्याः 'परिषत् ' परिवारस्तत्रोपपन्नका ये ते तथा 'अनीकाधिपतयो' गजादिसैन्यप्रधाना ऐरावतादयः, आत्मरक्षा' अङ्गरक्षा राज्ञामिवेति, 'माणुस्स लोय हब्वमागच्छंती'ति प्रतिपदं सम्बन्धनीय १५ । मनुष्यलोकागमने देवानां यानि कारणान्युक्तानि तान्येव देवाभ्युत्थानादीनां कारणतया सूत्रपञ्चकेनाह-'तिहि'इत्यादि कण्ठय, नवरं 'अब्भुठेज्ज'त्ति सिंहासनादभ्युत्तिष्ठेयुरिति, 'आसनानि' शक्रादीनां सिंहासनानि, तच्चलन लोकानुभावादेवेति, सिंहानादचेलोत्क्षेपौ प्रमोदकायौं, चैत्यवृक्षा ये सुधर्मादिसमानां प्रतिद्वारं पुरतो मुखमण्डपप्रेक्षामण्डपचैत्यस्तूपचैत्यवृक्षमहाध्वजादिक्रमतः श्रूयन्ते, लोकान्तिकानां प्रधानतरत्वेन भेदेन मनुष्यक्षेत्रागमनकारणान्याह-'तिही मित्यादि कण्ठय, नवरं लोकस्य ब्रह्मलोकस्यान्तः-समीपं कृष्णराजीलक्षण क्षेत्रं निवासो येषां ते लोकान्ते वा-औदयिकभावलोकावसाने भवा अनन्तरभवे मुक्तिगमनादिति लोकान्तिकाः-सारस्वतादयोऽष्टधा वक्ष्यमाणरूपा इति ॥ अथ किमर्थ भदन्त ! ते इहागच्छन्तीति ? उच्यते, अर्हतां धर्माचार्यतया महोपकारित्वात् पूजाद्यर्थम् , अशक्यप्रत्युपकाराश्च भगवन्तो धर्माचार्याः, यतः तिण्ह दुप्पडियारं समणाउसो ! तजहा-अम्मापिउणो १ भट्टिस्स २ धम्मायरियस्स ३, संपातोऽवि य ण केह पुरिसे अम्मापियर सतपागसहस्सपागेहिं तेल्लेहि अभंगेत्ता सुरहिणा गंधट्टपण उव्वदृत्ता तिहिं उदगेहिं मज्जावेत्ता सब्बालंकारविभूसिय करेत्ता मणुण्ण थालीपागसुद्ध अट्ठारसर्वजणाउल भोयण भोयाबित्ता जावज्जीचं पिडिवडे For Private & Fersonal Use Only ॥१५०॥ Jan Educatan Twww.iainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy