SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना सू०१३४। दीपिका वृत्तिः । ॥१४९॥ एवं सामाणिया ९ तायत्तीसगा १० लोगपाला देवा ११ अग्गमहिसीओ देवीओ १२ परिसोववण्णगा देवा १३ अणियाहिवई देवा १४ आयरक्खा देवा १५ माणुस लोगं हव्वमागच्छति । तिहि ठाणेहि देवा अम्भुटूठेज्जा, तं०अरहतेहि जायमाणेहिं जाव त चेव १, एवमासणाई चलेज्जा २, सीहणाय' करेज्जा ३, चेलुक्खेव करेज्जा ४, तिहि ठाणेहि देवाण चेइयरुक्खा चलेज्जा, त०-अरहतेहि त चेव ५ । तिहि ठाणेहि लोगंतिया देवा माणुस लोगं हव्वमागच्छिज्जा, त० अरहतेहिं जायमाणेहि अरहतेहि पब्वयमाणेहि अरहताण णाणुप्पायमहिमासु (सू०१३४)। कण्ठ्या चेय, नवरं, 'लोके क्षेत्रलोकेऽन्धकारं-तमो लोकान्धकार स्याद्-भवेद द्रव्यतो लोकानुभावाद् भावतो वा प्रकाशकस्वभावज्ञानाभावादिति, तद्यथा-अर्हन्त्यशोकाद्यष्टप्रकारां परमभक्तिपरसुरासुरविसरविरचितां जन्मान्तरमहालवालविरूदानवद्यवासनाजलाभिषिक्तपुण्यमहातरुकल्याणफलकल्पां महापातिहार्यरूपां पूजां निखिलप्रतिपन्थिप्रक्षयात् सिद्धिसौधशिखरारोहण चेत्य हन्तः, तेषु 'व्यवच्छिद्यमानेषु' निर्वाण गच्छत्सु, तथा अर्हत्प्रज्ञप्ते धम्म व्यवच्छिद्यमाने तीर्थव्यवच्छेदकाले, तथा 'पूर्वाणि' दृष्टिवादाङ्गभागभूतानि तेषु गत-प्रविष्टं तदभ्यन्तरीभूत तत्स्वरूपं यच्छुत तत्पूर्वगतं तत्र व्यवच्छिद्यमाने, इह च राजमरणदेशनगर भङ्गादावपि दृश्यते दिशामन्धकारमात्र रजस्वलतयेति, यत् पुनर्भगवत्स्वहंदादिषु निखिलभुवनजनानवद्यनयनसमानेषु विगच्छत्सु लोकान्धकारं भवति तत् किम द्भुतमिति ? । लोकोद्योतोऽपि लोकानुभावान्मनुष्यलोके देवागमाद् बा, 'नाणुप्पायमहिमासु केवलज्ञानोत्पादे देवकृतमहोत्सवेष्विति, 'तिहि'इत्यादि, देवानां भवनादिष्वन्धकार देवान्धकारं लोकानुभावादेवेति, लोकान्धकारे उक्तेऽपि यदेवान्धकारमुक्त, तत्सर्वत्रान्धकारसद्भावप्रतिपादनार्थमिति । एवं देवोद्योतोऽपि, देवसन्निपातो-भुवि तत्समवतारो, 100000000000000000000000000000000000000000000000000000 ॥१४९॥ Jain Education For Private & Personal use only Twww.iainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy