SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सू० १३३॥ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । ॥१४८॥ 000000000000000000000000000000000000000000000000000000000000000000 क्रिययोः कारणानि सूत्रद्वयेनाह-तिही त्यादि कण्ठय, नवरं 'विजुयारं ति विद्युत्-तडित् सैव क्रियत इति कारःकार्य विद्युतो वा कारण कारः-क्रिया विद्युत्कारस्तं, विद्युतं कुर्यादित्यर्थः, वैक्रियकरणादीनि हि सर्पस्य भवन्ति, तत्प्रवृत्तस्य च दर्षोल्लासवतश्चलनविद्युद्गर्जनादीन्यपि भवन्तीति चलनविद्युत्कारादीनां वैक्रियादिकं कारणतयोक्तमिति, 'ऋद्धि विमानपरिवारादिकां द्युति-शरीराभरणादीनां 'यशः' प्रख्याति 'बल' शारीरं 'वीर्य'-जीवप्रभवं 'पुरुषकारश्च'अभिमानविशेषः स एव निष्पादितस्वविषयः पराक्रमश्चेति पुरुषकारपराक्रम समाहारद्वन्द्वः, तदेततसर्वमुपदर्शयमान इति । तथा स्तनितशब्दो मेघगर्जित 'एव'मित्यादिवचनं 'परियारेमाणे वा तहारूवस्से'त्याद्यालापकसूचनार्थमिति ।। विद्युत्कारस्तनितशब्दावुत्पातरूपावनन्तरमुक्तावथोत्पातरूपाण्येव लोकान्धकारादीनि पञ्चदशसूत्र्या-'तिहि ठाणेही'त्यादिकया प्राह तिहिं ठाणेहि लोगंधयारे सिया, त-अरिहंतेहि वोच्छिज्जमाणेहिं अरिहंतपन्नत्ते धम्मे वोच्छिज्जमाणे पुव्वगए वोच्छिज्जमाणे १, तिहिं ठाणेहिं लोगुज्जोते सिया त-अरिहंतेहिं जायमाणेहिं अरिहंतेसु पब्वयमाणेसु अरिहंताण णाणुप्पायमहिमासु २, तिहिं ठाणेहिं देवंधकारे सिया तंजहा-अरहतेहिं वोच्छिज्जमाणेहिं अरहंतपण्णत्ते धम्मे वोच्छिज्जमाणे पुब्वगए वोच्छिज्जमाणे ३, तिहिं ठाणेहिं देवुज्जोप सिया, त०-अरहतेहि जायमाणेहि अरहंतेहि पव्वयमाणेहि अरहताण णाणुप्पायमहिमासु ४, तिहि ठाणेहिं देवसन्निवाए सिया तजहा-अरहंतेहिं जायमाणेहि अरहंतेहि पव्वयमाणेहि अरहताणं णाणुप्पायमहिमासु ५, एवं देवुक्कलिया ६ देवकहकहए ७। तिहि ठाणेहि देविंदा माणुस लोगं हब्वमागच्छति त-अरहंतेहिं जायमाणेहि अरहतेहि पव्वयमाणेहि अरहताण णाणुप्पायमहिमासु ८, ॥१४८॥ Jain Education For Private & Fersonal use only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy