________________
सू० १३३।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१४७॥
10000000000000000000000000000000000000000000000000000000
स्पतिषु देवोत्पादसम्भवाच्चतुर्थी तेजोलेश्याऽस्तीति सविशेषणो लेश्यानिर्देशोऽतिदिष्टः, तेजोवायुद्वित्रिचतुरिन्द्रियेषु तु देवानुत्पत्त्या तदभावान्निर्विशेषण इति, अत एवाह-'तओ'इत्यादि, पञ्चेन्द्रियतिरश्चां मनुष्याणां च पडपीति संक्लिष्टासंकिलष्टविशेषणतश्चतु:सूत्री, नवरं मनुष्यसूत्रेऽतिदेशेनोक्ते इति व्यन्तरसूत्रे स किलष्टा वाच्याः, अत एवोक्त-वाणमतरे'त्यादि, वैमानिकसूत्र निर्विशेषणमेव, असं किलष्टस्यैव त्रयस्य सद्भावात् , व्यवच्छेद्याभावेन विशेषणायोगादिति । ज्योतिष्कसूत्र नोक्तं, तेषां तेजोलेश्याया एव भावेन त्रिस्थानकानवतारादिति ॥ अनन्तरं वैमानिकानां लेश्याद्वारेणेहावतार उक्तो, ज्योतिष्काणां तु तथा तदसम्भवाच्चलनधम्मेण तमाह
तिहिं ठाणेहिं तारारूवे चलेज्जा त-विकुब्वमाणे वा परियारेमाणे वा ठाणाओ वा ठाण संकममाणे तारारूवे चलेज्जा, तिहिं ठाणेहिं देवे विज्जुयारं करेज्जा त-विकुव्वमाणे वा परियारेमाणे वा तहारूवस्स समणस्स वा माहणस्स वा इइिंढ जुत्ति जसं बलं वीरिय पुरिसक्कारपरक्कम उवदंसेमाणे देवे विज्जुयार करेज्जा । तिहिं ठाणेहिं देवे थणियसदं करेजा त-विकुव्वमाणे, एवं जहा विज्जुयारं तहेव थणियसपि (सू० १३३)।
'तारारूवे'त्ति तारकमात्र 'चलेज्जा' सस्थानं त्यजेत् , वैक्रिय कुर्वद वा परिचारयमाण वा, मैथुनार्थ संरम्भयुक्तमित्यर्थः, स्थानाद्वैकस्मात् स्थानान्तरं सक्रामद्-गच्छदित्यर्थः, यथा धातकीखण्डादिमेरुं परिहरेदिति, अथवा क्वचिन्महर्दिके देवादौ चमरवद्वैक्रियादि कुर्वति सति तन्मार्गदानार्थ चलेदिति, उक्त च-"तत्थ ण जे से वाघाइए अंतरे से जहण्णेण दोण्णि छावढे जोयणसए, उक्कोसेण बारस जोयणसहस्साई"ति, तत्र व्याघातिकमन्तरं महर्टिकदेवस्य मार्गदानादिति ॥ अनन्तरं तारकदेवचलनक्रियाकारणान्युक्तान्यथ देवस्यैव विद्युत्स्तनित
॥१४७
Jan Education
For Private & Personal use only
www.jainelibrary.org