SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०१३२॥ दीपिका वृत्तिः । 'तिविहा इत्थीओ'इत्यादिनवसूत्री सुगमा, नवरं 'खह'ति प्राकृतत्वेन खम्-आकाशमिति, कृष्यादिकम्मप्रधाना भूमिः कर्मभूमिः-भरतादिका पञ्चदशधा, तत्र जाताः कर्मभूमिजाः, एवमकर्मभूमिजाः, नवरमकर्मभूमिभॊगभूमिरित्यर्थः, देवकुर्वादिका त्रिंशद्विधा, अन्तरे-मध्ये समुद्रस्य द्वीपा ये ते तथा तेषु जाता आन्तरद्वीपास्त एवान्तरद्वीपिकाः। विशेषतस्वैविध्यमुक्त्वा सामान्यतस्तिरश्चां तदाह-'तिविहे'त्यादि कण्ठयम् ।। स्त्र्यादिपरिणतिश्च जीवानां लेश्यावशतो भवतीति तनिबन्धनकर्मकारणत्वात् तासामिति नारकादिपदेषु लेश्याः त्रिस्थानकावतारेण निरूपयन्नाह रइयाण तओ लेसाओ पंत-कण्हलेसा नीललेसा काउलेसा १, असुरकुमाराण तओ लेसाओ संकिलिट्ठाओ पंत-कण्हलेसा नीललेसा काउलेसा २, एवं जाव थणियकुमाराणं ११, एवं पुढविकाइयाणं १२, आउवणस्सइकाइयाणवि १३-१४, तेउकाइयाणं १५ वाउकाइयाणं १६ बेंदियाणं १७ तेंदियाणं १८ चतुरिंदियाण १९ वि तओ लेस्सा जहा नेरइयाणं, पंचिंदियतिरिक्खजोणियाणं तओ लेस्साओ संकिलिट्ठाओ पंत-कण्हलेसा णीललेसा काउलेसा २०, पंचिंदियतिरिक्खजोणियाणं तओ लेस्साओ असंकिलिट्ठाओ पं० त०-तेउलेसा पम्हलेसा, सुक्कलेसा २१, एवं मणुस्साण वि २२, वाणमंतराणं जहा असुरकुमाराण' २३, वेमाणियाण तओ लेस्साओ पं० त०-तेउलेसा पम्हलेसा सुक्कलेसा २४ (सू० १३२) । ___'नेरइयाण'मित्यादिदण्डकसूत्र कण्ठय, नवरं 'नेरइयाण तओ लेस्साओ'त्ति एतासामेव तिसृणां सद्भावादविशेषणो निर्देशः, असुरकुमाराणां तु चतसृणां भावात् सक्लिष्टा इति विशेषितं, चतुर्थी हि तेषां तेजोलेश्याऽस्ति, किन्तु सा न सकक्लिष्टेति, पृथिव्यादिष्वसुरकुमारसूत्रार्थमतिदिशन्नाह-'एवं पुढवी'त्यादि, पृथिव्यब्च ॥१४६॥ ఉపాధి వంచించి తిరిగి తిరిగి మ రి మన వ చివరి వారికి ॥१४६॥ Jain Education For Private & Personal use only www.iainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy