________________
सू०१३०-१३१॥
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१४५॥
एवं चेव तिविहाओ इत्थीओ पं० त०-तिरिक्खजोणित्थीओ मणुस्सित्थीओ देवित्थीओ १, तिरिक्खजोणित्थीओ तिविहाओ पं० त०-जलचरीओ थलचरीओ खहचरीओ २, मणुस्सित्थीओ तिविहाओ पं० तं-कम्मभूमियाओ अकम्मभूमियाओ अंतरदीवियाओ ३, तिविहा पुरिसा पं० त०-तिरिक्खजोणियपुरिसा मणुस्सपुरिसा देवपुरिसा १, तिरिक्खजोणियपुरिसा तिविहा पं० त०-जलचरा थलचरा खहचरा २, मणुस्सपुरिसा तिविहा पं० तकम्मभूमिगा अकम्मभूमिगा अंतरदीवगा तिविहा णपुंसगा पं० त०-णेरइयणपुंसगा तिरिक्खजोणियणपुसगा मणुस्सणपुंसगा १, तिरिक्खजोणियपुंसगा तिविहा पं० त०-जलचरा थलचरा खहचरा २, मणुस्सणपुंसगा तिविहा पंत-कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा ३ (सू० १३०) तिविहा तिरिक्खजोणिया ५० त०-इत्थी पुरिसा णपुंसगा (सू० १३१) ।
मुगमानि चैतानि, नवरम् अण्डाजाता अण्डजाः, पोतं-वस्त्रं तद्वजरायुर्वज्जितत्वाज्जाताः पोतजा हस्त्यादयः, सम्मृच्छिमा अगर्भजा इत्यर्थः, सम्मृच्छिमानां स्त्र्यादिभेदो नास्ति नपुंसकत्वात्तेपामिति स न सूत्रे दर्शित इति । पक्षिणोऽण्डजा हंसादयः, पोतजा बल्गुलीप्रभृतयः, सम्मूच्छिमाः खजनकादयः, उद्भिज्जत्वेऽपि तेषां सम्मूछेजत्वव्यपदेशो भवत्येव, उद्भिज्जादीनां सम्मूछेनजविशेषत्वादिति, 'एव'मिति पक्षिवत् , एतेन प्रत्यक्षाभिलापेन 'तिविहा उरपरिसप्पे'त्यादि सूत्रत्रयलक्षणेन, उरसा वक्षसा परिसर्पन्तीति उरःपरिसर्पाः-सर्पादयस्तेऽपि भणितव्याः, तथा भुजाभ्यां-बाहुभ्यां परिसर्पन्ति येते तथा नकुलादयस्तेऽपि भणितव्याः, 'एवं चेव'त्ति, एवमेव-यथा पक्षिणस्तथैवेत्यर्थः, इहापि सूत्रत्रयमध्येतव्यमिति भावः । उक्त तिर्यग्विशेषाणां त्रैविध्यमिदानी स्त्री पुरुषनपुंसकानां तदाह
ఉంచింహరించి వివరించిన అంశం వరించింది అందుకు
॥१४५॥
Jain Education in
For Privals & Fersonal use only
www.jainelibrary.org