SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Po श्रीस्थानाङ्गसूत्र- तमाह-एगे अलोएत्ति एकोऽनन्तप्रदेशात्मकत्वेऽप्यविवक्षितभेदत्वादलोको लोकव्युदासात न त्वनालोकनीयतया, केवलालो. दीपिका वृत्तिः। केन तस्याप्यालोक्यमानत्यादिति, लोकालोकयोश्च विभागकारण धर्मास्तिकायोऽतस्तत्स्वरूपमाह पगे धम्मे (सू० ७) पगे अधम्मे (मू० ८) एगे बंधे (सू० ९) पगे मोक्खे (सू० १०) पगे पुण्णे (सू० ११) पगे पावे (सू० १२) पगे आसवे (पू० १३) पगे संवरे (सू० १४. पगा बेया (सू० १५) एगा निज्जरा (सू० १६) पणे धम् ति एकः प्रदेशार्थतथाऽसख्यातप्रदेशात्मकत्वेऽपि द्रव्यार्थतया तस्यैकत्वात् , जीवपुद्गलानां स्वाभाविके क्रियावच्चे सति गनिरिणतानां तत्स्वभावधारणाद् धर्मः, स चास्तीनां-प्रदेशानां सङ्चातात्मकत्वात् कायोऽस्तिकाय इति । धर्मस्यापि विपक्षस्वरूपमाह--'गे अधम्म त्ति एको द्रव्यत एव, न धर्मोऽधर्मः अधर्मास्तिकाय इत्यर्थः, धर्मो हि जीवपुद्गलानां मत्युपष्टम्भकारी, अयं तु तद्विपरीतत्वात् स्थित्युपष्टम्भकारीति, ननु धर्मास्तिकायाधर्मास्तिकाययोः कथमस्ति त्वावगमः ? प्रमाणादिति मः, तच्चेदम्-इह गतिः स्थितिश्च सकललोकप्रसिद्ध कार्यम् , कार्य च परिणाम्यपेक्षाकारणायत्ता हमलाभं वर्तते, घटादिकार्येषु तथादर्शनान् , इत्यादि वृत्तौ इति। आत्मा च लोकवृत्तिधर्माधर्मास्तिकायोपगृहीतः सदण्डः Maक्रियश्च कम्ममा बद्धयत इति बन्धनिरूपगायाह --'एगे बन्धे ति बन्धन बन्धः, सकषायत्वात् जीवः कर्मणो योग्यान पुद्ग लानादत्ते यत् स बन्ध इति भावः, स च प्रकृतिस्थितिप्रदेशानुभावविभेदात् चतुर्विधोऽपि बन्धसामान्यादेकः, मुक्तस्य सतः पुनर्बन्धाभावाद् वा एको बन्ध इति. अथवा द्रव्यतो निगडादिभिर्भावतः कर्मणा, तयोश्च बन्धनसामान्यादेको बन्ध इति, अनादिबन्धसभावेऽपि भव्यात्मनः कस्य चिन्मोक्षो भवतीति मोक्षस्वरूप माह 'एगे मोक्वे' त्ति मोचनं कर्मपाशवियोजनमा नमाजमा ।३ Jan Education For Private & Personal use only trisaimelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy