________________
सू० १२८॥
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
अथवा कार्य प्रतिसंहरति पापकर्मभ्योऽकरणतया तेषामेवेति ॥ पापकर्मप्रत्याख्यातारश्च परोपकारिणो भवन्तीति तदुपदर्शनाय दृष्टान्तभूतवृक्षाणां तदान्तिकानां च पुरुषाणां प्ररूपणार्थमाह
__ तओ रुक्खा पं० त०-पत्तोचते पुप्फोवते फलोवते १, एवामेव तो पुरिसज्जाया ५० त०-पत्तोवारुक्खसमाणा पुष्फोवारुखसमाणा फलोवारुक्खसमाणा २, तओ पुरिसजाया प० त०-नामपुरिसे ठवणपुरिसे दवपुरिसे ३, तओ पुरिसजाया प० त०-णाणपुरिसे दसणपुरिसे चरित्तपुरिसे ४, तओ पुरिसजाया पं० त०-वेदपुरिसे चिंधपुरिसे अभिलावपुरिसे ५, तिविहा पुरिसजाया पं० त०-उत्तमपुरिसा मज्झिमपुरिसा जहण्णपुरिसा ६, उत्तमपुरिसा तिविहा पं० त०-धम्मपुरिसा भोगपुरिसा कम्मपुरिसा, धम्मपुरिसा अरिहंता भोगपुरिसा चक्कवट्टी कम्मपुरिसा बासुदेवा ७, मज्झिमपुरिसा तिविहा पत-उग्गा भोगा राइन्ना ८, जहण्णपुरिसा तिविहा पंत-- दासा भयगा भाइलगा ९ (सू० १२८)।
'तओ रुक्खे'त्यादि सूत्रद्वयं, पत्राण्युपगच्छति-प्राप्नोति पत्रोपगः, एवमितरौ, एवमेवे ति दान्तिकोपनयनार्थः, पुरुषजातानि-पुरुषप्रकारा यथा पत्रादियुक्तत्वेनोपकारमात्र विशिष्टविशिष्टतरविशिष्टतमोपकारिणोऽर्थिषु वृक्षाः तथा लोकोत्तरपुरुषाः सूत्रार्थोभयदानादिना यथोत्तरमुपकारविशेषकारित्वात् तत्समाना मन्तव्याः, एवं लौकिका अपीति, इह च 'पत्तोवग' इत्यादिवाच्ये 'पत्तोवा' इत्यादिकं प्राकृतलक्षणवशादुक, 'समाणे' इत्यत्रापि च 'सामाणे' इति ॥ अथ पुरुषप्रस्तावात् पुरुषान् सप्तसूत्र्या निरूपयन्नाह-'तओ' इत्यादि कण्ठ, नवरं नामपुरुषः पुरुष इति नामैव, स्थापनापुरुषः पुरुषप्रतिमादि, द्रव्यपुरुषः पुरुषत्वेन य उत्पत्स्यते उत्पन्नपूर्वो वेति, विशेषोऽत्रेन्द्रसूत्राद्
10000000000000000000000000000000000000000000000000000
॥१४३॥
Jain Education
For Private & Personal use only
" www.jainelibrary.org