________________
श्रीस्थानाङ्गसूत्र
दीपिका वृत्तिः ।
॥१४२॥
Jain Education Intern
तिविहा गरहा पं० त० - मनसा वेगे गरहर, वयसा वेगे गरहर, कायसा वेगे गरहइ पावाण' कम्माण अकरणयाए, अहवा तिविहा गरहा पं० त० - दीपेगे अद्ध गरह, हस्संपेगे अद्ध गरहइ, कार्यपेगे पडिसाहरइ पावाणं कम्माणं अकरणयाए, तिविहे पच्चक्खाणे पं० त०-मणसा वेगे पच्चक्खाइ वयसा वेगे पच्चक्खाइ कायसा वेगे, पच्चक्खाइ, एवं जहा गरहा तहा पच्चक्खाणेवि दो आलावगा भाणिव्वा (सू० १२७ ) |
'तिविहे'त्यादि सूत्रद्वयं गतार्थ, नवरं, गर्हते - जुगुप्सते दण्डं स्वकीयं परकीयम् आत्मान' वा 'कायसा वत्ति सकारस्यागमिकत्वात् कायेनाप्येकः, कथमित्याह-पापानां कर्म्मणामकरणतया हेतुभूतया, हिंसाद्यकरणेनेत्यर्थः, कायग हि पापकर्माप्रवृत्त्यैव भवतीति भावः उक्तं च- "पापजुगुप्सा तु तथा, सम्यक् परिशुद्ध चेतसा सततम् । पापोद्वेगोsकरण, तदचिन्ता चेत्यनुक्रमतः ||१||" इति अथवा पापकर्मणामकरणतायै - तदकरणार्थं त्रिधाऽपि गर्हते, अथवा चतुर्थे दृष्टी, ततः पापेभ्यः कर्मभ्यो गर्हते तानि जुगुप्सत इत्यर्थः किमर्थम् ? - अकरणतायै - मा कार्षमहमेतानीति, ‘दीहंपेगे अर्द्ध'ति दीर्घ कालं यावत्, तथा कायमप्येकः प्रतिसंहरति-निरुणद्धि, कया ? - पापानां कर्मणामकरणतया हेतुभूतथा तदकरणेन तदकरणतायै वा तेभ्यो वा गर्हते, कार्य वा प्रतिसंहरति तेभ्यः, अकरणतायै तेषामेवेति ।। अतीते दण्डे गर्दा भवति सा चोक्ता, भविष्यति च प्रत्याख्यानमिति सूत्रद्वयेन तदाह - 'तिविहेत्यादि गतार्थ, नवरं 'गरिह 'त्ति गर्हायाम्, आलापको चेमौ 'माणसे' त्यादि, 'कायसा वेगे पच्चक्खाइ पावाणं कम्माण अकर याए' इत्येतदन्तः एकः, 'अहवा पञ्चकखाणे तिविहे पं० तं० - दीपेगे अर्द्ध पच्चक्खाइ हस्स पेगे अर्द्ध पच्चक्रखाइ काय पेगे पडिसाहरति पावाण' कम्माण अकरणयाए' इति द्वितीयः, तत्र कायमप्येकः प्रतिसंहरति पापकर्म्माकरणाय
For Private & Personal Use Only
० १२७ ।
॥१४२॥
www.jainelibrary.org