SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्र दीपिका वृत्तिः । ॥ १४१ ॥ Jain Education Internallall पंचिदियतिरिक्खजोणियाणं अस्संजयमणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाणं । तओ दंडा पं० त०-मणदंडे arदंडे कायदंडे, नेरइयाण तओ दंडा पण्णत्ता, त० मणदंडे वहदंडे कायदंडे, विगलिदियवज्ज' जाव वैमाणियाण' ( सू० १२६) । 'ओ' इत्यादि कण्ठ्य, नवरं गोपनं गुप्तिः - मनःप्रभृतीनां कुशलानां प्रवर्त्तनमकुशलानां च निवर्तनमिति, आह च - "मणगुत्तिमाइयाओ, गुत्तीओ तिन्नि समयकेऊहिं । पवियारेयरख्वा, गिट्ठाओ जओ भणियं ॥ १ ॥ समिओ णियमा गुत्तो, गुत्तो समियत्तणंमि भयव्वो । कुसलवइमुईरंतो, जं वइगुत्तोव समिओवि ||२||" इति, एताश्चतुर्विंशतिदण्डके चिन्त्यमाना मनुष्याणामेव, तत्रापि संयतानां न तु नारकादीनामित्यत आह- 'संजयमणुस्साण'मित्यादि कण्ठम् । उक्ता गुप्तयस्तद्विपर्ययभूता अथागुप्ती राह - 'तओ' इत्यादि कण्ठ्यम्, विशेषतश्चतुर्विंशतिदण्डके एता अतिदिशन्नाह-'एव'मिति सामान्यसूत्रवन्नारकादीनां तिस्रोऽगुप्तयो वाच्याः, शेषं कण्ड्यम्, नवरमिहैकेन्द्रिय विकलेन्द्रया नोक्ताः, वाङ्मनसस्तेषां यथायोगमसम्भवात् संयतमनुप्या अपि नोकाः तेषां गुप्तिप्रतिपादनादिति । अगुप्तयश्रात्मनः परेषां च दण्डनानि भवन्तीति दण्डान्निरूपयन्नाह - 'तओ दण्डे 'त्यादि कण्ठचम्, नवरं मनसा दण्डनमात्मनः परेषां चेति मनोदण्डः, अथवा दण्ड्यतेऽनेनेति दण्डो मन एव दण्डो मनोदण्ड इति, एवमितरावपि विशेषचिन्तायां चतुर्विंशतिदण्ड के 'नेरइयाणं तओ दंडा' इत्यादि यावद्वैमानिकानामिति सूत्रं वाच्यं नवरं 'विगलिदियवज'' ति एकद्वित्रिचतुरिन्द्रियान् वर्जयित्वेत्यर्थः तेषां हि दण्डचयं न सम्भवति यथायोगं वाङ्मनसोरभावादिति ॥ दण्ड गर्हणीयो भवतीति गह सूत्राभ्यामाह - For Private & Personal Use Only सू० १२६ । ॥ १४१ ॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy