________________
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
శాంతి శాంతం
सू०१२५।
॥१४०||
भिनन्दिता कालेनावाप्तचारित्रा च सिद्धिसौधशिखरमुपगतेति, इह च सूत्रे अशनादि प्रासुकाप्रासुकत्वादिना न विशेपित, हीलनादिकर्तुः प्रामुकादिविशेषणस्य फलविशेष प्रत्यकारणत्वात् , मत्सरजनितहीलनादिविशेषणानामेव प्रधानतया तत्कारणत्वादिति । प्राणातिपातमृषावादयोनविशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवति च प्राणातिपातादेनरकायुः, यदाह च-"मिच्छादिट्ठी महारंभ-परिग्गहो तिव्वलोभनिस्सीलो । निरयाउयं निबंधइ, पावरुई मई रुद्दपरिणामो॥१॥" इति । उक्तविपर्ययेणाधुनेतरदाह-'तिहिमित्यादि, पूर्ववत् , नवरं 'वन्दित्वा' स्तुत्वा 'नमस्यित्वा' प्रणम्य सत्कारयित्वा वस्त्रादिना सन्मानयित्वा प्रतिपत्तिविशेषेण कल्याणसमृद्धिः तद्धेतुत्वात् साधुरपि कल्याणमेवं मङ्गल-विघ्नक्षयस्तद्योगान्मङ्गल देवतमिव [देवतेव दैवतं चैत्यमिवजिनादिप्रतिमेव चैत्यं श्रमण पर्युपास्य' उपसेव्येति, इहापि प्रासुकाप्रामुकतया दान न विशेपित, पूर्वसूत्रविपर्ययत्वादस्य, पूर्वसूत्रस्य चाविशेषणतया प्रवृत्तत्वादिति, न च प्रासुकाप्रामुकदानयोः फल प्रति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात् , तस्मादिह प्रासुकैपणीयस्य कल्पप्राप्तावितरस्य चेदं फलमवसेयम् , अथवा भावप्रकर्षविशेषादनेपणीयस्यापीदं फलं न विरुध्यते, अचिन्त्यत्वाच्चित्तपरिणतेः, सा हि बाह्यस्यानुगुणतयैव न फलानि साधयति, 'भरतादीनामिवेति, इह च प्रथममल्पायुःसूत्रं द्वितीय तद्विपक्षः तृतीयमशुभदीर्घायुःसूत्रं चतुर्थ तद्विपक्ष इति न पुनरुक्ततेति ।। प्राणानतिपातनादि च गुप्तिसद्भावे भवतीति गुप्तीराह
तओ गुत्तीओ पं० त०-मणगुत्ती वइगुत्ती कायगुत्ती, संजयमणुस्साणं तओ गुत्तीओ पं० त०-मणगुत्ती वइगुत्ती कायगुत्ती, तओ अगुत्तीओ पं० २०-मणअगुत्ती वइअगुत्ती कायअगुत्ती, एवं नेरइयाण जाव थणियकुमाराणं,
శాంతి
శాంతం హరివంశం
Jain Education
For Private & Personal use only
www.jainelibrary.org