________________
सू०१२५
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥१३९॥
1000000000000000000000000000000000
त्तत्वाद् , उक्त च-"महव्यय-अणुव्वएहि य, बालतवोऽकामनिज्जराए य । देवाउयं निबंधइ, सम्मदिट्ठी य जो जीवो ॥२॥" तथा, “पयईए तणुकसाओ, दाणरओ सीलसंजमविहणो । मज्झिमगुणेहि जुत्तो, मणुयाउं बंधए जीवो ॥२॥ देवमनष्यायुषी च शुभे इति । तथा भगवत्यां दातारमुद्दिश्योक्त-"समणोवासगस्स ण भंते ! तहारुवं समण वा माहणं वा फासुएसणिज्जेण असणपाणखाइमसाइमेण पडिलाभेमाणस्स कि कज्जइ ?, गोयमा !, एगंतसो णिज्जरा कज्जइ, णो से पावे कम्मे कज्जइ"त्ति, यच्च अतिनिर्जराकारण तच्छुभदीर्घायुःकारणतया न विरुद्ध, महाव्रतवदिति । अनन्तरमायुषो दीर्घताकारणान्युकानि, तच्च शुभाशुभमिति तत्रादौ तावदशुभायुर्दीर्घताकारणान्याह-'तिहिति प्राग्वत् , नवरं अशुभदीर्घायुष्टाय इति नारकायुष्कायेति भावः, तथाहि-अशुभं च तत् पापप्रकृतिरूपत्वात् , दीर्घ च तस्य जघन्यतोऽपि दशवर्षसहस्रस्थितिकत्वात् , उत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमरूपत्वादशुभदीर्घ, तदेवंभूतमायुः-जीवितं यस्मात् कर्मणस्तदशुभदीर्घायुस्तद्भावस्तत्ता तस्यै तया वेति, प्राणान्-प्राणिन इत्यर्थः, अतिपातयिता भवति मृपावाद वक्ता भवति तथा श्रमणमाहनादीनां हीलनां कृत्वा प्रतिलम्भयिता भवतीत्यक्षरार्थघटना, हीलनं तु जात्यायुद्घट्टनतो निन्दन मनसा खिंसन जनसमक्ष गर्हण तत्समक्षम् अपमाननमऽनभ्युत्थानादिभिः 'अन्यतरेण बहूनां मध्ये एकतरेण, क्वचित्चन्यतरेणेति न दृश्यते, 'अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिनाऽत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञमपि मनोज्ञमेव, तत्फलत्वाद् , 'आर्यचन्दनाया इव' आर्यचन्दनया
हि कुल्माषाः सूप्पकोणकृता भगवते 'महावीराय' पञ्चदिनोनपाण्मासिकक्षपणपारणके दत्ताः, तदेव च तस्या लोहनि|| गडानि हेमरयन एरी सम्पन्नी केशाः पूर्ववदेव जाताः पञ्चवर्णविविधरत्नराशिमिर्गेहं भृत सेन्द्रदेवदानवनरनायकैर
3-600000000000000000000000000000000-600000000000000000000
॥१३९॥
Jan Education
For Private & Personal use only
www.iainelibrary.org