________________
सू०
२५॥
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१३५॥
भवे समारंभो । आरंभो उद्दवओ, मुद्धनयाण तु सव्वेसिं ॥१॥"ति, इदमारम्भादिकरणत्रयं नारकादीनां वैमानिकान्तानां भवतीत्यतिदिशन्नाह-'निरन्तर'मित्यादि, सुगम, केवल संरम्भकरणमसंज्ञिनां पूर्वभवसंस्कारानुवृत्तिमात्रतया भावनीयमिति ॥ आरम्भादिकरणस्य क्रियान्तरस्य च फलमुपदर्शयन्नाह
तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पकरिति, तपाणे अतिपातेत्ता भवइ मुसं वइत्ता भवइ तहारूवं समणं वा माहणं वा अफासुपणं अणेसणिज्जेणं असणपाणखाइमसाइमेण पडिलामेत्ता भवइ, इच्चेतेहिं तिहि ठाणेहिं जीवा अप्पाउयत्ताप कम्म पकरिति । तिहि ठाणेहि जीवा दीहाउयत्ताए कम्म पकरिति, त०-णो पाणे अइवाएत्ता भवइ णो मुसं वइत्ता भवइ, तहारूवं समणं वा माहण वा फासुपसणिज्जेण असणपाणखाइमसाइमेण पडिलामेत्ता भवइ, इच्चेतेहिं तिहि ठाणेहि जीवा दीहाउयत्ताए कम्म पकरिति । तिहि ठाणेहि जीवा असुभदीहाउयत्ताए कम्म पकरंति, तंजहा-पाणे अइवापत्ता भवइ मुसं वइत्ता भवइ तहारूवं समणं वा माहण वा हीलेत्ता णिदित्ता खिसित्ता गरिहित्ता अवमाणित्ता अण्णयरेणं अमणुण्णेण अप्पीतिकारपण' असण० ४ पडिलामेत्ता भवइ, इच्चेतेहि ठाणेहि जीवा असुभदीहाउयत्ताए कम्म पगरिति । तिहि ठाणेहि जीवा सुहदीहाउयत्ताए कम्म पकरि ति, तंजहा-णो पाणे अइवाइत्ता भवइ णो मुस' वइत्ता भवइ तहारूवं समणं वा माहणं वा वंदित्ता णमंसित्ता सक्कारेत्ता सम्माणेत्ता कल्लाण मंगल देवयं चेइय पज्जुवासित्ता मणुण्णेण पीइकारपण असणपाणखाइमसाइमेण पडिलामेत्ता भवइ, इच्चेतेहि तिहि ठाणेहि जीवा सुहदीहाउयत्ताए कम्म पगरि ति (सू० १२५) ।
तिहि ठाणेहि'इत्यादि, त्रिभिः 'स्थानैः'-कारणैः 'जीवाः' प्राणिनः 'अप्पाउयत्ताए'त्ति' अल्पं-स्तोकमायुः
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥१३५॥
Jan Education
For Private & Personal use only
S
ww.jainelibrary.ory