________________
सू०१२०-१२१ ।
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१३०||
तिविहा विगुव्वणा पन्नत्ता त-बाहिरप पोग्गले परियाइत्ता पगा विगुव्वणा, बाहिरए पोग्गले अपरियाइत्ता एगा विगुव्वणा, बाहिरप पोग्गले परियाइत्तावि अपरियाइत्तावि पगा विगुब्वणा । तिविहा विगुब्वणा पंत-अम्भितरे पोग्गले परियाइत्ता एगा विगुव्वणा, अभितरे पोग्गले अपरियाइत्ता एगा विगुव्वणा, अम्भितरए पोग्गले परियाइत्तावि अपरियाइत्तावि एगा विगुव्यणा । तिविहा विगुव्वणा पं० त०-बाहिरभंतरे पोग्गले परियाइत्ता पगा विगुव्वणा, बाहिर तरे पोग्गले अपरियाइत्ता एगा विगुव्वणा, बाहिरभंतरे पोग्गले परियाइत्तावि अपरियाइत्तावि एगा विगुव्वणा । (सू० १२०)। तिविहा णेरइया पं० २०-कइसंचिया अकइसंचिया अवत्तव्वगसंचिया, एवमेगिदियवजा जाव बेमाणिया (सू० १२१) ।
तिविहे 'त्ति सूत्रत्रयी कण्ठ्या , नवरं बाह्यपुद्गलान् भवधारणीयशरीरानवगाढक्षेत्रप्रदेशवत्तिनो वैक्रियसमुद्घातेन पर्यादाय-गृहीत्वैका विकुर्वणा क्रियत इति शेषः तानपर्यादाय, या तु भवधारणीयरूपैव साऽन्या, यत्पुनभवधारणीयस्यैव किञ्चिद्विशेषापादन सा पर्यादायापि अपर्यादायापि इति तृतीया व्यपदिश्यते, अथवा विकुर्वणाभूषाकरण, तत्र बाह्यपुद्गलानादायाभरणादीन् अपर्यादाय केशनखसमारचनादिना उभयतस्तूभयथेति, अवा अपर्यादायेति कुकलाससादीनां रक्तत्वफणादिकरणलक्षणेति । एवं द्वितीयसूत्रमपि मुगमम् , नवरमभ्यन्तरपुद्गला भवधारणीयेनौदारिकेण वा शरीरेण ये क्षेत्रप्रदेशा अवगाढास्तेष्वेव ये वर्त्तन्ते तेऽवसेयाः, विभूषणपक्षे तु निष्ठीवनादयोऽभ्यन्तरपुद्गला इति । तृतीय सूत्रं तु बाह्याभ्यन्तरपुद्गलयोगेन वाच्यम् , तथाहि-उभयेषामुपादानाद् भवधारणीयनिष्पादन तदनन्तरं तस्यैव केशादिरचनच, अनादानाच्चिरविकुर्वितस्यैव मुखादिविकारकरणम् , उभयतस्तु बाह्याभ्यन्तराणामनभिमतानामादानतोऽन्येषामनादानतोऽनिष्टरूपभवधारणीयेतररचनमिति ॥ अनन्तरं विकुर्वणोक्ता,
००००००००००००००००००00000000000000000000000000000000000000000
॥१३०॥
Jain Educatan
For Private & Personal use only
www.jainelibrary.org