________________
सू०११९
श्रीस्थानाङ्ग
सूत्रदीपिका वृत्तिः ।
॥१२८॥
ఉండశాంతించి పరిశీలించి వివరించిన అంశాలను మంచం శాంతి
तओ इंदा पन्नत्ता त-णार्मिदे ठवणिदे दबिदे, तओ इंदा ५० त०-णाणिदे दसणिदे चारित्तिदे, तओ इंदा पं० त०-देविंदे असुरिंदे मणुस्सिदे (सू० ११९) ।
तओ इंदे'त्यादेाख्या, सा च मुकरैव, नवरमिन्दनाद्-ऐश्वर्याद् इन्द्रः, नाम-संज्ञा तदेव यथार्थमिन्द्रेत्यक्षरात्मकमिन्द्रो नामेन्द्रः, अथवा सचेतनस्याचेतनस्य वा यस्येन्द्र इत्ययथार्थ नाम क्रियते स नामनामवतोरभेदोपचारात् नाम चासाविन्द्रश्चेति नामेन्द्रोऽयमर्थः-यद्वस्त्वित्यादिना यथार्थमिन्द्र इत्याधुक्त, स्थितमित्यादिना त्वयथार्थं गोपालादाविन्द्रेत्यादि, यादृच्छिकमनर्थकंडित्थादीति ३। तथा इन्द्रायभिप्रायेण स्थाप्यत इति स्थापनालेप्यादिकर्म सैवेन्द्रः स्थापनेन्द्रः, इन्द्रप्रतिमा साकारस्थापनेन्द्रः अक्षादिन्यासस्त्वितर इति, स्थापनालक्षणमिद“यत्तु तदर्थ वियुक्त, तदभिप्रायेण यच्च तत्करणिः । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालञ्च ॥१॥" इति, तथा, "लेप्पगहत्थी हस्थित्ति, एस सब्भाविया भवे ठवणा । होइ असब्भावे पुण, हस्थित्ति निरागिई अक्खो ॥१॥” इति । तथा द्रवति-गच्छति तांस्तान् पर्यायान् अनुभूयते वा तैस्तैः पर्यायैौर्वा-सत्ताया अवयवो विकारो वा वर्णादिगुणानां वा द्रावः-समूह इति द्रव्यं, तच्च भूतभावं भाविभावं चेति, आह च-"दवए १ दुयए २ दोरवयवो विगारो ३ गुणाण संदावो ४ । दव्वं भव्वं भावस्स, भूयभावं च ज जोग ॥१॥"ति, तथा “भूतस्य भाविनो वा, भावस्य हि कारण तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः, सचेतनाचेतनं गदितम् ।।१॥" तथा "अनुपयोगो द्रव्यमप्रधान चेति" तत्र द्रव्यं चासाविन्द्रश्चेति द्रव्येन्द्रः, स च द्विधा आगमतो नोआगमतश्वेत्यादि वृत्तौ । तथा भव्यो-योग्य इन्द्रशब्दार्थ ज्ञास्यति यो न तावद्विजानाति स भव्य इति तस्य शरीर
॥१२८॥
Jan Education
For Private & Fersonal use only
www.jainelibrary.org