SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । सू०११३-११४ ११५-१२६११७-११८ ॥१२५॥ देवाण' जहन्नेण दो सागरोवमाइ ठिई पन्नत्ता, मा हदे कष्पे देवाण जहन्नेण साइरेगाई दो सागरोवमाई ठिई पन्नत्तः । (सू० ११३) दोसु कप्पेसु कप्पित्थियाओ पन्नत्ताओ, त-सोहम्मे चेव ईसाणे चेव । (सू० ११४) दोसु कप्पेसु देवा तेउल्लेसा प० त०-सोहम्मे चेव ईसाणे चेव (सू० ११५) दोसु कप्पेसु देवा कायपरियारगा पं० त०-सोहम्मे चेव ईसाणे चेव, दोसु कप्पेसु देवा फासपरियारगा पं० त-सणंकुमारे चेव माहिंदे चेव, दोसु कप्पेसु देवा रूवपरियारगा ५० त०-बभलोए चेव लंतए चेव, दोसु कप्पेसु देवा सद्दपरियारगा पं० त०-महासुक्के चेव सहस्सारे चेव, दो इंदा मणपरियारगा पं० त०-पाणए चेव अच्चुए चेव, (सू० ११६) जीवा ण दुट्ठाणणिव्यत्तिए पोग्गले पावकम्मत्ताए चिणिसु वा चिणंति वा चिणिस्संति वा, संजहा-तसकायणिब्बत्तिए चेव थावर कायणिवत्तिए चेव, एवं उबचिणिसु वा उवचिणति वा उवचिणिस्संति वा, बंधिसु वा बंधति वा बंधिस्सति वा, उदीरिंसु वा उदीरेति वा उदीरिस्सति वा, वेदेसु वा वेदिति वा वेदिस्सति वा, णिज्जरिंसु वा णिज्जरति वा णिज्जरिस्सति वा (सू० ११७) दुपएसिया खधा अणंता पन्नत्ता, दुपएसोगाढा पोग्गला अणंता पन्नत्ता, पवजाव दुगुणलुक्खा पोग्गला अणंता पन्नत्ता (सू० ११८) । विठ्ठाण अज्झयणं सम्मत्त ॥ 'असुरे'त्ति, असुरेन्द्रौ-चमरवली तद्वर्जितानां तत्सामानिकवर्जितानां च, सूत्रे इन्द्रग्रहणेन सामानिकानामपि ग्रहणाद् , अन्यथा सामानिकत्वमेव तेषां न स्यादिति, शेपाणां त्रायस्त्रिंशादीनामसुराणां तदन्येषां च भवनवासिनां देवानामित्यसुरेन्द्रवर्ज तनागकुमारादीन्द्राणामित्यर्थः उत्कर्षतो द्वे पल्योपमे किश्चिदूने स्थितिः प्रज्ञप्ता, उत्कर्पत एवैतज्जघन्यतस्तु दशवर्षसहस्राणीति, शेष सुगमम् , नवरं सौधर्मादिष्वियं स्थिति:-"दो १ साहि २ सत्त ३ |साही ४, दस ५ चोदस ६ सतर चेव ७ अयराई । सोहम्म जा मुक्को, तदुवरि एकेकमारोवे ।।"त्ति, इय ॥१२५|| Jan Education For Private &Personal use Only www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy