SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०२०९-११८ सूत्र दीपिका वृत्तिः । ॥१.२४॥ విరిచి ఉంచి మంచి పరిపాలించిన అంశాలు తిరిగి 'सच्चपवाये'त्यादि, सद्भ्यो-जीवेभ्यो हितः सत्यः-संयमः सत्यवचन वा स यत्र सभेदः सप्रतिपक्षश्च प्रकर्षणोच्यते-अभिधीयते तत् सत्यप्रवाद, तच्च तत्पूर्व च सकलश्रुतात् पूर्व क्रियमाणत्वादिति सत्यप्रवादपूर्व, तच्च षष्ठ, तत्परिमाण च एका पदकोटी षट्पदाधिका, तस्य च द्वे वस्तुनी, वस्तु च-तद्विभागविशेषोऽध्ययनादिवदिति । अनन्तरं पष्ठपूर्वस्वरूपमुक्तमधुना पूर्वशब्दसाम्यात् पूर्वभाद्रपदानक्षत्रस्वरूपमाह-'पुब्वे त्यादि कण्ठयम् । नक्षत्रवन्तश्च द्वीपाः समुद्राश्चेति समुद्रद्विस्थानकमाह-'अंतो णमित्यादि, अन्तः-मध्ये 'मनुष्यक्षेत्रस्य' मनुष्योत्पत्त्यादिविशिटाकाशखण्डस्य पञ्चचत्वारिंशद्योजनलक्षप्रमाणस्य, शेष कण्ठयमिति। मनुष्यक्षेत्रप्रस्तावाद् भरतक्षेत्रोत्पन्नोत्तमपुरुषाणां नरकगामितया द्विस्थानकावतारमाह-दो चक्कवट्टी'त्यादि, द्वौ चक्रेण-रत्नभूतप्रहरणविशेषेण वर्तितुं शील ययोस्तो चक्रवर्ति नौ, 'कामभोग'त्ति कामौ च-शब्दरूपे भोगाश्च-गन्धरसस्पर्शाः कामभोगाः, न परित्यक्तास्ते यकाभ्यां तौ तथा, 'कालमासे ति कालस्य-मरणस्य मास उपलक्षण चैतत् पक्षाहोरात्रादेः, ततश्च कालमासे, मरणावसर इति भावः, 'काल' मरण कृत्वा अधः सप्तम्यां पृथिव्यां, तमस्तमायामित्यर्थः, अधोग्रहण विना सप्तमी उपरिष्टाच्चिन्त्यमाना रत्नप्रभाऽपि स्यादित्यधोग्रहण, अप्रतिष्ठाने नरके पश्चानां मध्यमे नैरयिकत्वेनोत्पन्नौ, 'सुभूमोऽष्टमो ब्रह्मदत्तश्च द्वादशः, तत्र च तयोस्त्रयस्त्रिंशत्सागरोपमाणि स्थितिरिति । नारकाणां चासङ्ख्येयकालाऽपि स्थितिर्भवतीति भवनपत्यादीनामपि तां दर्शयन् पञ्चसूत्रीमाह___ असुरिंदवज्जियाण देवाण देसूणाई दो पलिओवमाई ठिई पन्नत्ता, सोहम्मे कप्पे देवाण उक्कोसेण दो सागरोवमाई ठिई पन्नत्ता, ईसाणे कप्पे देवाण उक्कोसेण साइरेगाई दो सागरोवमाई ठिई पन्नत्ता, सणंकुमारे कप्पे 20000000000000000000000000000000000000000000000000000000000 ॥१२४॥ Jan Education et For Privals & Personal use only livww.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy