________________
श्रीस्थानाङ्ग
सू०१०६-१०७
१०८॥
सूत्रदीपिका
वृत्तिः
।
॥१२२॥
వరించిందించిన వరి వంశాంశం వరిసారి ఆ అంశం
यरावत्यं ॥१॥" उच्चैर्गोत्र पूज्यत्वनिवन्धनमितरत्तद्विपरीतम् । जीवं चार्थ साधन चान्तरा एति-पततीति अन्तरायम् , इदं चैवम्-"जह राया दाणाई, न कुणइ भंडारिए विकूलंमि । एवं जेणं जीवो, कम्मं तं अंतराय ति ॥१॥" 'पडुपन्नविणासिए चेवत्ति, प्रत्युत्पन्न-वर्तमानलब्ध वस्तु इत्यर्थों विनाशितम्-उपहतं येन तत्तथा, पाठान्तरे प्रत्युत्पन्न विनाशयतीत्येवंशील प्रत्युत्पन्नविनाशि, चैवः समुच्चये, इत्येकम् , अन्यच्च पिधत्ते च निरुणद्धि च आगामिनो-लब्धव्यस्य वस्तुनः पन्था आगामिपथस्तमिति, कवचिद आगामिपथानिति दृश्यते, क्वचिच्च 'आगमपह 'ति, तत्र च लाभमार्गमित्यर्थः । इदं चाष्टविध कर्म मृजिन्यमिति मृ स्वरूपमाह
दुविहा मुच्छा पं० त०-पेज्जवत्तिया चेव दोसवत्तिया चेव, पेज्जवत्तिया मुच्छा दुविहा पं० त०-मायच्चेव लोभच्चेव, दोसवत्तिया मुच्छा दुविहा पं० २०-कोहे चेव माणे चेव, (सू० १०६) दुविहा आराहणा प० त०धम्मियाराहणा चेव केवलिआराहणा चेव, धम्मियाराहणा दुविहा पं० त०-सुयधम्माराहणा चेव चरित्तधम्माराहणा चेच, केवलिआराहणा दुविहा पंत-अंतकिरिया चेव कप्पविमाणोवत्तिया चेव (सू०१०७) दो तित्थगरा नीलुप्पलसमा वण्णेणं पंत-मुणिसुब्बए चेव अरिट्ठनेमी चेव, दो तित्थगरा पियंगुसमा वण्णेणं पं० त०-मल्ली चेव पासे चेव, दो तित्थगरा पउमगोरा वण्णेणं पं० त०-पउमप्पभे चेव वासुपुज्जे चेव, दो तित्थगरा चंदगोरा वण्णेण' ५० त०-चंदप्पभे चेव पुष्फदंते चेव (सू० १०८) ।
'दुविहे'त्यादि सूत्रत्रयं कण्ठय, नवरं मूच्र्छा-मोहः सदसद्विवेकनाशः प्रेम-रागो वृत्तिः-वर्तन रूप प्रत्ययो वा हेतुर्यस्याः सा प्रेमवृत्तिका प्रेमप्रत्यया वा, एवं द्वेषवृत्तिका द्वेषप्रत्यया वा इति । मूर्होपात्तकर्मणश्च क्षय आराधनयेति तां सूत्रत्रयेणाह-'दुविहे'त्यादिसूत्रत्रयं कण्ठयम् , नवरम् आराधनमाराधना-ज्ञानादिवस्तुनोऽनुकूल
॥२२॥
Jan Education
For Private & Personal use only
www.iainelibrary.org