SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रदीपिका वृत्तिः । ॥१२१॥ Jain Education Internat अथवा देशोपघातिसर्वोपघातिफडकापेक्षया देशसर्वावरणत्वमस्य यदाह - "म सुयणाणावरण, दंसणमोह च तदुबधाईणि । तप्फङगाई दुविहार, देससव्वोवघाईणि ॥ | १ ||" इत्यादि, दर्शनं - सामान्यार्थबोधरूपमावृणोतीति दर्शनावरणीय, उक्तं च- "दंसणसीले जीवे, दंसणघाय करेइ जं कम्मं । तं पडिहारसमाण, दंसणवरणं भवे जीवे ॥१॥ इति, एवं चेव' त्ति, देशदर्शनावरणीय चक्षुरचक्षुरवधिदर्शनावरणीयम्, सर्वदर्शनावरणीयं तु निद्रापञ्चकं केवलदर्शनावरणीय च, तथा वेद्यते - अनुभूयत इति वेदनीय, सातं मुखं तद्रूपतया वेद्यते यत्तत्तथा, इतरद् - एतद्विपरीतम्, आह च - " महुलित्तनिसियकरवाल - धार जीहाए जारिस लिहण । तारिसय वेयणियां, सुहदुहउपायगं मुह ||१||" इति, मोहयतीति मोहनीयं तथाहि - "जह मज्जपाणमूढो, लोए पुरिसो परव्वसो हो । तह मोहेण विमूढो, जीवो उपरव्यसो होइ || १ ||" इति दर्शन मोहयतीति दर्शनमोहनीयं - मिथ्यात्वमिश्रसम्यक्त्वभेद ं चारित्र सामायिकादि मोहयति यत् कपाय १६ नोकपाय ९ भेद तत्तथा एति च याति चेत्यायुः, एतद्रूपं च - "दुक्ख न देइ आउ, नविय सुह दे चउवि गई । दुक्खस्रुहाणाहारं, धरेइ देहद्विय जीव ं ॥१॥”ति, अद्धायुः- कायस्थितिरूपं, भावना तु प्राग्वत्, भवायुर्भवस्थितिरिति, विचित्रपर्यायैर्नमयति- परिणमयति यज्जीवं तन्नाम, एतत्स्वरूपं च - "जह चित्तयरो निउणो, अणेगरूवाई कुणइ रुवाई | सोहणमसोहणाई, चोक्खमचोक्खेहिं वण्णेहिं ॥ | १ || तह नामपि हु कम्म अणेगरूवाइ कुणइ जीवस्स । सोहणमसोहणाई, इहाणिट्ठाई लोयस्स ||२||त्ति" शुभं - तीर्थकरादि, अशुभम् - अनादेयत्वादीति । पूज्योऽयमित्यादिव्यपदेशरूपां गां वाचं त्रायत इति गोत्र, स्वरूपं चास्येद - "जह कुंभारो भंडाई, कुणइ पुज्जेयराई लोयस्स । इय गोयं कुणइ जियं, लोए पुज्जे For Private & Personal Use Only सू० १०५ । ॥१२१॥ www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy