SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग सू०१०५। दीपिका वृत्तिः । ॥१२०॥ ఈశాంతం శాంతి శాంతి శాంతి శాంతి శాంతి శాంతంలో भूतत्वादिति, एवं 'मोहे मूढ'त्ति, यथा बोर्बुिद्धाश्च द्विधोक्ताः तथा मोहो मूढाश्च वाच्या इति, तथाहि-'मोहे दुविहे पन्नत्ते त-णाणमोहे चेव दंसणमोहे चेव' ज्ञानं मोहयति-आच्छादयतीति ज्ञानमोहो-ज्ञानावरणोदयः, एवं 'दसणमोहे चेव' सम्यग्रदर्शनमोहोदय इति, 'दुविहा मूढा पं० त-नाणमूढा चेब' ज्ञानमूढा-उदितज्ञानावरणाः, 'दंसणमूढा चेव' दर्शनमूढा-मिथ्यादृष्टय इति । द्विविधोऽप्यय मोहो ज्ञानावरणादिकर्मनिबन्धनमिति सम्बन्धेन ज्ञानावरणादिकर्मणामष्टाभिः सूत्रैविध्यमाह___णाणावरणिज्जे कम्मे दुविहे ५० त०-देसणाणावरणिज्जे चेव सव्वणाणावरणिज्जे चेव, दसणावरणिज्जे कम्मे एवं चेव, वेयणिज्जे कम्मे दुविहे पं० त०-सायवेयणिज्जे चेव, असायवेयणिज्जे चेव, मोहणिज्जे कम्मे दुविहे पं. त-दसणमोहणिज्जे चेव चरणमोहणिज्जे चेव, आउए कम्मे दुविहे १० त०-अद्धाउए चेव भवाउए चेव, णामे कम्मे दुविहे ५० त०- सुभणामे चेव असुभणामे चेव, गोत्ते कम्मे दुविहे पं० त०-उच्चागोए चेव णीयागोए चेव, अंतराइए कम्मे दुविहे पं० त०-पडप्पण्णविणासिए चेव पेहोतियआगामिपह । (सू० १०५) 'णाणे'त्यादि, सुगमानि चैतानीति, नवरं ज्ञानमावृणोतीति ज्ञानावरणीयं, देश-ज्ञानस्याभिनिवोधिकादिकमावृणोतीति देशज्ञानावरणीयम् , सर्व ज्ञान-केवलाख्यमावृणोतीति सर्वज्ञानावरणीय, केवलावरण हि आदित्यकल्पस्य केवलज्ञानरूपस्य जीवस्याच्छादकतया सान्द्रमेघवृन्दकल्पमिति तत् सर्वज्ञानावरण, मत्याद्यावरण तु घनाच्छादितादित्येषत्प्रभाकल्पस्य केवलज्ञानदेशस्य कटकुटयादिरूपावरणतुल्यमिति देशावरणमिति, पठ्यते च-"केवलणाणावरण, दसणछक्कं च मोहबारसगं । अनन्तानुबन्ध्यादीत्यर्थः] ता सव्वघाइसन्ना, भवंति मिच्छत्तवीसइम॥१॥"ति, ॥१२०॥ Jain Education interneta For Private & Personal Use Onty KHow.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy