SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ सू०१०३-१०४। श्रीस्थानाङ्ग सूत्रदीपिका वृत्तिः । 5-00000000000000000000000000000000000000000000000000000000 यत् पुनर्गिरिकन्दरादौ तदनिर्हरणादनिर्दारिमम् । 'णियम"ति विभक्तिपरिणामानियमादप्रतिकर्म-शरीरप्रतिक्रियावर्ज पादपोपगमनमिति, इङ्गितमरण विह नोकतं, द्विस्थानकानुरोधात् , तल्लक्षण चेदम्-"इंगियदेसंमि सय, चउन्विहाहारचायनिप्फन । उव्वत्तणाइजुत्तं, (तत्तेण) नऽण्णेण उ इंगिणीमरण ॥१॥ति" इदं च मरणादिस्वरूपं भगवता लोके प्ररूपितमिति लोकस्वरूपप्ररूपणाय प्रश्नं कारयन्नाह___केऽयं लोए ?, जीवच्चेव अजीवच्चेव, के अणंता लोप ?, जीवच्चेव अजीवच्चेव, के सासया लोए ?, जीवच्चेव अजीवच्चेव, (सू० १०३) । दुविहा बोही पं० त०-णाणबोही चेव दंसणबोही चेव, दुविहा बुद्धा ५० त०-णाणबुद्धा चेव दसणबुद्धा चेव, एवं मोहे, मूढा (सू० १०४) । 'के' इति प्रश्नार्थः, 'अय'मिति देशतः प्रत्यक्ष आसन्नश्च, यत्र भगवता मरणादिप्रशस्ताप्रशस्तसमस्तवस्तुस्तोमतत्त्वमभ्यधायि, लोक्यत इति लोक इति प्रश्नः, अस्य निर्वचन जीवाश्चाजीवाश्चेति, पञ्चास्तिकायमयत्वालोकस्य, तेषां जीवाजीवरूपत्वादिति, उक्त च-"पंचत्थिकायमइयं लोगमणाइणिहण जिणक्खाय"ति । लोकस्वरूपभूतानां जीवाजीवानां स्वरूपं प्रश्नपूर्वकेण सूत्रद्वयेनाह-'के अणते'त्यादि के अनन्ताः लोके ? इति प्रश्नः, अत्रीत्तरं-जीवा अजीवाश्चेति, एत एव च शाश्वता द्रव्यार्थतयेति ॥ ये चैतेऽनन्ताः शाश्वताश्च जीवास्ते बोधिमोहलक्षणधर्मयोगाद् बुद्धा मूढाश्च भवन्तीति दर्शनाय द्विस्थानकानुपातेन सूत्रचतुष्टयमाह-'दुविहे'त्यादि, बोधन बोधिःजिनधर्मलाभः, ज्ञानबोधिः-ज्ञानावरणक्षयोपशमसंभूता ज्ञानप्राप्तिः, दर्शनबोधिः-दर्शनमोहनीयक्षयोपशमादिसम्पन्नः श्रद्धानलाभ इति, एतद्वन्तो द्विविधा बुद्धाः, एते च धर्मत एव भिन्ना न धर्मितया, ज्ञानदर्शनयोरन्योऽन्याविना For Private & Personal use only ॥११९॥ Jain Education to Www.jainelibrary.org
SR No.600142
Book TitleSthanang Sutra Dipika Vrutti
Original Sutra AuthorN/A
AuthorVimalharsh Gani, Mitranandvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages454
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy