________________
श्रीस्थानाङ्गसूत्र
दीपिका वृत्तिः ।
॥११३॥
Jain Education International
दुविहे अद्धोमिए पं० त०-पलिओवमे चैव सागरोवमे चेव, से किं तं पलिओ मे ?, पलिओ मे-ज' जोयणविच्छिण्णं, पल्ल ं एगाहियप्परूढाणं । होज्ज णिरंतरणिचितं, भरिय, वालग्गकोडीणं ॥१॥ वाससए वाससए, पक्केके अवडंमि जो कालो । सो कालो बोद्धव्वो, उवमा फगस्स पलस्स ||२|| एपसि पलाणं, कोडाकोडी हविज्ज दसगुणिया । त सागरोवमस्स उ, एगस्स भवे परीमाणं ||३|| (सू० ९९ )
'दुविहे 'त्यादि, उपमा- औपम्यं, तया निर्वृत्तमीपमिकम्, अद्धा - कालस्तद्विषयमौ पमिकमद्धौपमिकम्, उपमानमन्तरेण यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदद्धौपमिकमिति भावः, तच्च द्विधा पल्योपमं चैव सागरोपमं चैव तत्र पल्यवत् पल्यस्तेनोपमा यस्मिंस्तत्पल्योपमम्, तथा सागरेणोपमा यस्मिंस्तत्सागरोपमः, सागरवन्महापरिमाणमित्यर्थः । इदं च पल्योपमसागरोपमरूपमौपमिकं सामान्यत उद्धाराद्धाक्षेत्रभेदात् त्रिधा, पुनरेकैकं संव्यवहारसूक्ष्मभेदाद् द्विधा, तत्र संव्यवहारपल्योपमं नाम यावता कालेन योजनायामविष्कम्भोच्चत्वः पल्यो मुण्डनानन्तरमेकादिसप्तान्ताहोरात्रप्ररूढानां वालाग्राणां भृतः प्रतिसमयं वालाग्रोद्धारे सति निर्लेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते, तेषां दशभिः कोटाकोटीभिर्व्यावहारिकमुद्धारसागरोपममुच्यते, तेषामेव वालाग्राणां दृष्टिगोचरातिसूक्ष्मद्रव्यासङ्गख्येयभागमात्रसूक्ष्मपनकावगाहनाऽसङ्ख्यातगुणरूपखण्डीकृतानां भृतः पल्यो येन कालेन निर्लेपो तथैवोद्धारे तत् सूक्ष्ममुद्धारपल्योपमं तथैव च सूक्ष्ममुद्धारसागरोपमम् अनेन च द्वीपसमुद्राः परिसङ्ख्यायन्ते, आह च - " उद्धारसागराणं, अड्ढाइज्जाण जत्तिया समया । दुगुणादु गुणपवित्थर, दीवोदहि रज्जु एवइया ॥ १ ॥ त्ति" अद्धापल्योपमसागरोपमे अपि सूक्ष्मवादरभेदे एवमेव, नवरं वर्षशते वर्षशते वालस्य
For Private & Personal Use Only
सू० ९९ ।
॥११३॥
www.jainelibrary.org