SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सूर्यगढाङ्ग दीपिकान्वितम् । ॥ ३३ ॥ Jain Education Inter नो वत्थस्स हे धम्ममाइक्खेजा, नो लेणस्स हेउं [ धम्ममाइक्खेजा, ] नो सयणस्स हे उं [ धम्ममा इक्जा, ]नो अन्नेसिं विरूवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खेज्जा, नन्नत्थ कम्मनिज्जरट्टयाए धम्माइक्वेज्जा । व्याख्या - स भिक्षुर्नान्नस्य हेतोर्ममायमीश्वरो धर्मकथाश्रवणेन विशिष्टाहारजातं दास्यतीत्येतन्निमित्तं न धर्ममाच क्षीत । तथा पानस्य वस्त्रलयनशयननिमित्तं न धर्ममाचक्षीत । अन्येषां वा 'विरूपरूपाणां ' उच्चावचानां कार्याणां कामभोगानां वा निमित्तं न धर्म्ममाचक्षीत । तथा ग्लानिमनुपगच्छन् धर्म्ममाचक्षीत । कर्मनिर्जरायाचान्यत्र न धर्मं कथयेत्, अपरप्रयोजननिरपेक्ष एव धर्म्म कथयेदिति । अथ धर्मकथनफलमुपदर्शयति इह खलु तस्स भिक्खुस्स अंतिए धम्मं सोच्चा निसम्म सम्मं उट्ठाणेणं उट्ठाय वीरा अस्सि धम्मे समुट्टिया ते एवं सवोवगता, ते एवं सबोवरता, ते एवं सवोवसंता, ते एवं सबत्ताई, परिनिogsत्ति बेमि । व्याख्या - इह खलु जगति तस्य भिक्षोर्गुणवतोऽन्तिके - समीपे धर्मं श्रुत्वा [निशम्य च ] सम्यगुत्थानेनोत्थाय ' वीराः ' कर्म्मविदारणसहिष्णवो ज्ञानदर्शनचारित्रारूये मोक्षमार्गे प्राप्ताः सर्वपापस्थानेभ्यो निवृत्ताः सर्वत उपचान्ताः जितकषायतया For Private & Personal Use Only द्वितीवे श्रुत० आद्या ध्ययने निरपेक्ष तया धर्मोपदेशनम् । ॥ ३३ ॥ w.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy