SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सत्र .मित्यय तस्मातामा दीपिकान्वितम् । ॥३२॥ निर्जीवीकृतं, वर्णगन्धरसादिभिश्च परिणामितं, हिंसां प्राप्तं हिंसितं, विरूपं हिंसितं विहिंसितं, न सम्यनिर्जीवीकृत- द्वितीये मित्यर्थः, तत्प्रतिषेधादविहिसितं निर्जीवमित्यर्थः । तदप्येषित-मन्वेषितं भिक्षाचर्याविधिना प्राप्तं 'वेसियं' वैषिकमिति श्रुत केवलसाधुवेषावाप्त+, तदपि 'सामुदानिक' मधुकरवृत्त्याऽवाप्तं-सर्वत्र स्तोकं स्तोकं गृहीतं, तदपि गीतार्थेनोपात्तमानीतं आद्यातदपि-वेदनावैयावृत्यादिके कारणे सति, तदपि प्रमाणयुक्तं, नाऽतिमात्रं, तदपि न वर्णवलाद्यर्थ किन्तु यावन्मात्रेणाऽऽहारेण || ध्ययने देहः क्रियासु वर्तते, यथाऽक्षस्योपाञ्जनं अभ्यङ्गो व्रणस्य 'लेपन' प्र[व्रण ]लेपस्तदुपमया आहारमाहरेत् । उक्तं च साधो" अन्भंगेण व सगडं, न तरह विगई विणा उ जो साहू । सो रागदोसरहिओ, मत्ताएँ विहीइ तं सेवे ॥१॥x" राहादि. एतदेव दर्शयति-संयमयात्रायां मात्रा संयमयात्रा[मात्रा], यावत्याऽऽहारमात्रया संयमयात्रा प्रवर्तते । तथा विलप्रवेश ग्रहणपन्नगभूतेनात्मना आहारमाहरेत् , यथा पन्नगो बिले प्रविशस्तूर्णमेव प्रविशति एवं साधुनाप्याहारस्तत्स्वादमनास्वादयता प्रकारः। शीघ्र प्रवेशयितव्य इति । तदपि ' अन्नं अन्नकाले' सूत्राथपौरुष्युत्तरका[लं]ले (2) भिक्षाकाले प्राप्ते, तथा पानकं पानककाले* तथा वस्त्रं वस्त्रकाले गृह्णीया-दुपभोग वा कुर्यात् । तथा 'लयनं' गुहादिकमाश्रयस्तस्य वर्षास्ववश्यमुपादानमन्यदा त्वनियमः। तथा शय्यासंस्तारका, स च शयनकाले । तत्राप्यगीतार्थानां प्रहरद्वयं निद्राविमोक्षो गीतार्थानान्तु + "न पुनर्जात्याद्याजीवनतो निमित्तादिना बोत्पादित "मिति बृहत्तौ । x अभ्यनेनेव शकटं न शक्नोति विकृति विनैव यः साधुः । स रागद्वेषरहितो मात्रया विधिना तां सेवेत ॥ १ ॥ *"न तृषितो भुञ्जीत न बुभुक्षितः पानकं पिबेत् ।" इति हर्ष। ॥३२॥ JainEducation ind i a For Prve & Personal Use Only [w.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy