________________
निर्वतितं यस्य चार्थाय' यत्कृते 'चेतितं' दत्तं, निष्पादितं स्याद्भवेत् । यत्कृते निष्पादितं तत्स्वनामग्राहमाह, तद्यथा 'आत्मनः ' स्वनिमित्तमाहारादिपाकनिर्वर्तनं कृतमिति । तथा पुत्रा[बx) 'आदेशार्थ' प्राघूर्णकाद्यर्थ, तथा पृथक्प्रहेणार्थ +विशिष्टाहारनिवर्त्तनं क्रियते, तथा 'श्यामा' रात्रिस्तस्यामशनं, तदर्थ यावत्प्रातराश:-प्रत्यूषस्येव भोजनं, तदर्थ सभिधेः सञ्चयः, विशिष्टाहारसनहस्य सञ्चयः क्रियते । अनेन चैतत्प्रतिपादितं भवति-बालग्लानबद्धादिनिमितं प्रत्यषादिसमयेष्वपि भिक्षाटनं क्रियते, अतः सन्निधिसञ्चय इहैकेषां मानवानां भोजनार्थ भवति। तत्र भिक्षुरु-द्यतविहारी परकृतपरनिष्ठितमुद्गमोत्पादनैषणाशुद्धमाहारमाहरेत् , कथम्भूतमाहारं ? तदेवाह
तत्थ भिक्खू परकडं परनिट्ठितमुग्गमुप्पायणेसणासुद्धं सत्थाईयं सत्थपरिणामितं आविहिंसितं एसितं वेसितं सामुदाणियं पत्तमसणं कारणट्ठा पमाणजुत्तं, अक्खो वंजणवणलेवणभूयं संजमजायामायावत्तियं बिलमिव पन्नगभूतेणं अप्पाणणं आहारं आहारेजा, अन्नं अन्नकाले, पाणं पाणकाले, IN वत्थं वत्थकाले, लेणं लेणकाले, सयणं सयणकाले, से भिक्खू मायन्ने अन्नयरिं दिसं वा अणुदिसं वा पडिवन्ने धम्म आइक्खे विभए किट्टे उवट्ठिएसु वा अणुवाट्ठिएसु वा सुस्सूसमाणेसु पवेदए । व्याख्या-'सत्थाईयं' शखमग्न्यादिकं, तेनातीतं-प्रासुकीकृतं, शस्त्रपरिणामितमिति-शस्त्रेण स्वकायपरकायादिना | x आदिशब्दः प्रकारार्थत्वाद् दुहितृस्नुषाधाच्याद्यर्थम् । + " पढेणयं-भोजनोपायनमुत्सवश्चे"ति देशीनाममालावृत्तौ ।
Jain Education interna
For Privista
personal UE O
Aaina bayong