SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Jain Education निवृत्तिमधिकृत्याह - कामभोगा सचित्ता वा अचित्ता वा, ते णो सयं परिगिण्हति णो अन्नेणं परिगिह्वावेति अन्नं परिगिहृतं न समणुजाणइ, इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते से भिक्खू । व्याख्या - ये केचन काम ( 1 ) भोगाव ते सचित्ता वा अचित्ता वा भवेयुस्तांश्च न स्वतो गृह्णीयान्नाप्यन्येन ग्राहयेनाप्यपरं समनुजानीयादित्येवं कम्र्मोपादानाद्विरतो भिक्षुर्भवतीति । जंपि य इमं संपराइयं कम्मं कज्जति, नो तं सयं करेति नेवन्नेणं कारवेति अन्नपि करंतं नाणुजाति, इति से महतो आदाणाओ उवसंते उवट्ठिए पडिविरते ( + भवति भिक्खू ) । व्याख्या - येन कर्मणा संसारे पर्यटनमनन्तशो जायते तत्साम्परायिकं कर्म्म, तच्च प्रद्वेषनिन्हव मात्सर्यान्तरायाशातनोपघातैर्बध्यते, तत्कर्म तत्कारणं वा न कृतकारितानुमतिभिः करोति स भिक्षुरभिधीयते । साम्प्रतं भिक्षाविशुद्धिमधिकृत्याहसेभिक्खू जाणेजा असणं ४ वा अस्सि X पडियाए एगं साहम्मियं समुद्दिस्स पाणाई भूताई जवाई सत्ता समारंभं समुद्दिस्स कतिं पामिच्चं अच्छेजं अणिसिद्धं अभिहर्ड आहद्दुद्देसियं तं चे + नास्त्येतच्चिन्दान्तर्गतः शब्दः स्रवृत्तिकासु मुद्रितप्रतिषु । X आहारदानप्रतिज्ञया यदिवाऽस्मिन् पर्याये - साधुपर्याये व्यवस्थितं साधुं साधर्मिकं समुद्दिश्य । इति टि० २ । 6 For Private & Personal Use Only www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy