________________
सूयगडाङ्गसूत्रं
दीपिकान्वितम् ।
॥ ३० ॥
Jain Education Int
च्छिए गंधेहिं अमुच्छिए* फासेहिं अमुच्छिए विरए कोहाओ माणाओ मायाओ लोभाओ जाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुन्नाओ परपरिवायाओ अरतीओ[ अति ]रतीओ मायामोसाओ मिच्छादंसणसल्लाओ, इति से महतो आयाणाओ उवसंते उबट्ठिए पडिविरए से भिक्खू ।
व्याख्या - अनेन विशिष्टतपसाऽपि स्यात् कदाचित् सिद्धिः कदाचिन्न स्यादपि । अतः आशंसां न कुर्यात् । तदेवमै हिकार्थमामुष्मिकार्थं च कीर्त्तिवर्णश्लोकाद्यर्थं च तपो न विधेयं न कुर्यादिति । कथम्भूतो भिक्षुः ? शब्दे रूपे रसे गन्धे स्पर्शे अमूर्च्छितः । क्रोधमानमायालोभं यावन्मिथ्यादर्शनशल्यं, एवमष्टादश पापस्थानकेभ्यो विरतः । तथा स भिक्षुर्भवति यो महतः कर्मोपादानादुपञ्चान्तः सन् संयमे चोपस्थितः सर्वपापेभ्यश्च विश्वः प्रतिविरत इति । कर्मोपादानाद्विरमणं साक्षादर्शयति
जे इमे तसा थावरा पाणा भवंति ते णो सयं समारंभति । नेवन्नहिं समारंभावेति । अन्ने समारंभंते विन समणुज्जाणति, इति से महतो आयाणाओ उवसंते उबट्ठिए पडिविरए [ से भिक्खू ] |
व्याख्या - इत्यादि सुगमम् । एवं महतः कर्मोपादानादुपशान्तः प्रतिविरतो भवति भिक्षुरिति । साम्प्रतं कामभोगपरं दीपिका प्रतिषु सर्वास्वप्येतत्क्रमेणैवास्ति, वृत्तिकारेणापि " एवं रूपरसगन्धस्पर्शेष्वपि वाच्यमित्य "नेन वाक्येनैतदेव क्रमः स्वीकृतोऽस्ति ।
For Private & Personal Use Only
द्वितीये श्रुत०
आद्येऽध्य
यने काम
भोग
निवृत्ति
र्मिक्षुत्वम् ।
॥ ३० ॥
www.jainelibrary.org