________________
Jain Education Inter
इमेण मे दिट्ठेण वा सुण वा मएण वा विन्नाएण वा इमेण वा सुचरियतवनियमबंभचेरवाणं इमेण वा जायामायावत्तिएणं धम्मेणं इओ चुए पिच्चा देवे सिया, कामभोगाण वसवत्ती सिद्धे वा अदुक्खमसुभे ।
व्याख्या- (+ एतज्जन्मकत्वस्य तपसः फलं आमषैषध्यादिलब्धिसम्प्राप्त्या दृष्टं । ) अनेन तपोनियमत्रह्मचर्यादि धर्मकरणीयेन इतो मृतो भवान्तरे देवो भूयासं एवंविधामाशंसां न करोति, अशेषकर्म्मवियुतो वा सिद्ध ' अदु:ख अशुभ शुभाशुभकर्म्मप्रकृत्यपेक्षया, एतावता मध्यस्थः स्यामहं इत्येवंविधामाशंसां न करोति । तदकरणे कारणमाह
एत्थ वि सिया एत्थ वि नो सिया । से भिक्खू सद्देहिं अमुच्छिए रूवेहिं* अमुच्छिए रसेहिं अमु
+ एतस्मिन्नर्द्धचन्द्राकारचिन्हमध्यवर्त्तिपाठस्थाने निर्देक्ष्यमाणः पाठोऽस्ति बृहद्वृत्तौ -" इमेण मे - इत्यादि, अस्मिन्नेव जन्मन्यना विशिष्टतपश्चरणफलेन दृष्टेनामर्षौषध्यादिना तथा पारलौकिकेन च श्रुतेनार्द्रकधम्मिल्लब्रह्मदत्तादीनां विशिष्टतपश्चरणफलेन, तथा 'मरण व 'त्ति ' मन ज्ञाने ' जातिस्मरणादिना ज्ञानेन तथाऽऽचार्यादेः सकाशाद्विज्ञातेन- अबगतेन ममापि विशिष्टं भविष्यतीमेवं नाशंसां विदध्यात् । "
* * यद्यप्येतञ्चिन्हान्तर्गतः सूत्रपाठः सवृत्तिकासु मुद्रित प्रतिषु “गंधेहिं अमुच्छिए रसेहिं अमुच्छिए " इत्येवं व्यत्ययेनास्ति,
For Private & Personal Use Only
www.jainelibrary.org