________________
रायगडाङ्ग
आयेऽध्य
दीपिका- न्वितम् ।
॥२९॥
वेयवा, एस धम्मे धुवे णितिए सासए समेच्च लोगं खेयन्नहिं पवेदिते ।
द्वितीये व्याख्या-'जे[य] अतीया' इत्यादि सर्व सुगमं । नवरमयं धर्मः प्राणिरक्षणलक्षणो ध्रुवो 'नित्यः' अवश्यंभावी- 1 श्रुत शाश्वतः । इत्येष चाभिसमेत्य-ज्ञानेनावलोक्य चतुर्दशरज्यात्मकं लोकं 'खेदज्ञै'स्तीर्थकृद्भिः प्रवेदितः । एवं ज्ञात्वा स भिक्षुर्विदितवेद्यो विरतः प्राणातिपाताधावत्परिग्रहादिति, एतदेव दर्शयितुमाह
यने आशंएवं से भिक्खू विरए पाणातिवायाओ जाव विरते परिग्गहाओ, नो खलु दंतपक्खालणेणं दंते ।
उपवा सावर्जनम्। पक्खालेजाणो अंजणेणं अंजेजाणो वमणं णो धवणे णो तं परियाविएजा। सेभिक्ख अकिरिए | अलूसए अकोहे अमाणे अमाए अलोभे उवसंते परिनिव्वुडे, नो आसंसं पुरओ कुज्जा। ___ व्याख्या-तथाऽपरिग्रहः साधुनिष्किञ्चनः सन् नो दन्तप्रक्षालनेन दन्तान् प्रक्षालयेत् , नो अञ्जनं विभूषार्थमक्ष्णोदः । द्यात् , नो वमनविरेचनादिकाः क्रियाः कुर्यात् , न शरीरस्य वस्त्राणां वा धूपनं कुर्यात् , न कासाद्यपनयनार्थ धूमं योगवर्तिनिष्पादितमापिवेदिति । एवं गुणव्यवस्थितो भिक्षुरक्रियः' सावधक्रियारहितः संवृतात्मकतया साम्परायिककर्माबन्धकः, कुत एवम्भूतो ? यतः प्राणिना मलूक्षको' हिंसका, एवमक्रोधोऽमानोऽमायी अलोभः कषायोपशमाचोपशान्तः 'परिनिर्वृतः' समाधिवान् । एवमैहिककामभोगेभ्यो निवृत्तः पारलौकिकेभ्योऽपि विरत इति दर्शयति-'नो आसंसं पुरओ कुजा'नो नैवाशंसा-ममानेन तपसा जन्मान्तरे कामभोगावाप्तिर्मविष्यतीत्येवम्भूतामाशंसां न पुरतः कुर्यात् । इत्येतदेव दर्शयति
For Private & Personal Use Only
JanEducation in
www.jainalibrary.org