SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ मिजमाणा वा उद्दविजमाणा वा जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेति, IN एवंनच्चा सत्वे पाणा न हंतवान अज्जावेयवान परिघेत्तवान परियावेयवा न उवदवेयवा । से बेमि व्याख्या-'तो'ति कर्मबन्धप्रस्तावे खलु भगवता षड्जीवनिकाया हेतुत्वेनोपन्यस्ताः, पृथिवीकायो यावत्रसकाय इति । तेषां च पीड्यमानानां यथा दुःखमुत्पद्यते तथा स्वसंवित्तिसिद्धेन दृष्टान्तेन दर्शयितुमाह-यथा नाम मम 'असातं' दुःखमुत्पद्यते तथा तेषामपीति । तद्यथा-दण्डेन अस्थना मुष्टिना ' लेलुना' लोष्ठेन कपालेन 'आकोट्यमानस्य ' सको। च्यमानस्य हन्यमानस्य तय॑मानस्य, ताड्द्यमानस्य कुड्यादावभिघातादिना, परिताप्यमानस्य तथाऽपद्राव्यमानस्य' मार्यमाणस्य यावल्लोमोत्खननमात्रमपि हिंसाकरं दुःखं भयं च यन्मयि क्रियते तत्सर्वमहं संवेदयामीत्येवं जानीहि । तथा सर्वे प्राणा जीवा भूतानि सचा, एतेषां दण्डादिनाऽऽकुद्यमानानां यावल्लोमोत्खननमात्रमपि दुःखं हिंसाकरं भयं चोत्पन्नं तेऽपि प्राणिनः सर्वेऽपि 'प्रतिसंवेदयन्ति' साक्षादनुभवन्तीत्येवमात्मोपमया पीड्यमानानां जन्तूनां यतो दुःखमुत्पद्यते, अतः सर्वऽपि प्राणिनो न हन्तव्या न व्यापादयितव्या 'न आज्ञापयितव्या'न बलात्कारेण व्यापारे प्रयोक्तव्यास्तथा न परिग्राह्या न परितापयितव्याः नापद्रावयितव्याः । सोऽहं ब्रवीमि एतन्न स्वमनीषिकया, किन्तु सर्वतीर्थकराज्ञयेति[दर्शयति] जे[य]अतीया जे यापडप्पन्ना जेय आगमिस्सा अरिहंता भगवंतो, ते सवे एवमाइ. क्खंति एवं भासति एवं पन्नविति एवं परावति-सवे पाणा जाव सवे सत्ताण हंतवा जाव ण उवद्द Jan Education For Private & Personal Use Only ww.ininelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy