SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ एयगडागकरगणधरैराख्यातमिति प्राणिवधप्रवृत्तस्य न कर्मापगमो भवति, यतस्तत्प्रवृत्तस्यात्मौपम्येन प्राणीनां पीडोत्पद्यते, तया सूत्रं च कर्मवन्धः, इत्येवं सर्व मनस्याधायाहदीपिका तत्थ खलु भगवया छज्जीवनिकाया हेऊ पन्नत्ता, तंजहा-पुढविका[ए]इया जाव तसका[ए]इया न्वितम् । से जहा नामए ममं अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउडिज॥२८॥ माणस्स वा हम्ममाणस्स वा तजिजमाणस्स वा ताडिज्जमाणस्स वा परियाविजमाणस्स वा किलि [किलामि]ज माणस्स वा ४ उद्दविजमाणस्स वाजाव लोमुक्खणणमातमवि हिंसाकारगं दुःखं भयं पडिसंवेएमि, इच्चेवं जाणं सवे जीवा सत्वे भूया सवे पाणा सवे सत्ता दंडेण वा जाव कवालेण वा आउद्दिजमाणा+ वा हम्ममाणा वा तजिजमाणावा तालिजमाणा वा परिताविजमाणा वाकिलाबन्धकतया योगनिरोधोपायत: xxxविशेषेण" इति बृहद्वृत्तौ ।। x अर्थसङ्गत्या 'ओदविज.' इत्येवं पाठो युज्यत इत्येष ममाभिप्रायः । + यद्यप्येतेषु सप्तस्वपि पदेषु ' माणाण वा' इत्येवमेवोपलभ्यते पाठः सर्वास्वपि दीपिकाप्रतिषु. किन्तु मुद्रितासु सवृत्ति. कप्रतिषु 'माणा वा' इत्येवमस्ति, अर्थसङ्गत्या तु 'माणाण वा' इत्येतदेव युक्तमाभाति । द्वितीये श्रुत आयेऽध्य| यने कर्मबन्धहेतुत्वं षड्जीवनिकाया नाम् । ॥२८॥ Jain Education inanda Far Private & Personal use Oh wwwEjainelibrary.org I
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy