________________
नुष्ठानेन वा 'अनुपस्थिताः' सम्यगुत्थानमकृतवन्तो येऽपि कथञ्चिद्धर्मकरणायोत्थितास्तेप्युद्दिष्टभोजित्वात्सावद्यानुष्ठानपरत्वाच्च गृहस्थकल्पा एवेति । [ साम्प्रतमुपसंहरति-]
जे खल गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, दुहतो पावाइं कुवंति, इति संखाए दोहि वि अंतेहिं आदिस्समाणो इति भिक्ख एज्जा। ___ व्याख्या-ये इमे गृहस्थादयस्ते द्विधाऽपि मारम्भसपरिग्रहत्वाम्यामुभाम्यामपि पापान्युपाददते, यदि वा रागद्वेषाम्यां यदि वा गृहस्थप्रव्रज्यापर्यायाभ्यां उमाभ्यां पापानि कुर्वत इत्येवं 'संख्याय' ज्ञात्वा द्वयोरप्यन्तयो रारम्भपरिग्रहयो] रागद्वेषयोर्वा अदृश्यमानो भिक्षुरनवद्याहारभोजी सत्संयमानुष्ठाने रीयेत' प्रवत ।
से बेमि-पाईणं वा ४ जाव एवं से परिन्नायकम्मे, एवं से वियय[ववेयकम्मे । एवं से वियंतकरए भवतीति मक्खायं (सू. १४) ___ व्याख्या-'से बेमि' तदहमधिकृतमेवार्थ विशेषिततरं सोपपत्तिकं ब्रवीमि-प्रज्ञापकापेक्षया प्रच्यादिकाश दिशोऽन्यतरस्याः समायातः-स भिक्षुयोरप्यन्तयोरदृश्यमानतया सत्संयमे रीयमाणः सन्नेवमनन्तरोक्तेन प्रकारेण ज्ञपरिक्षया ज्ञात्वा प्रत्याख्यानपरिक्षया च प्रत्याख्याय+ कर्मणामन्तद्भवति । अनेन प्रकारेण संसारस्याप्यन्तकृद्भवतीत्येतत्तीर्थ
+ "परिक्षातकर्मा भवति, पुनरपि 'एवमिति परिज्ञातकर्मत्वाव्यपेतकर्मा भवति-अपूर्वस्याबन्धको भवतीत्यर्थः, पुनरेवमित्य
.
Jain Education ind
i a
Far Private & Personal use Oh
wwwEjainelibrary.org