________________
Jain Education In
एव, अन्येऽपि श्रमणाः शाक्यादयः ब्राह्मणाश्च पचनपाचनाद्यनुमतेः सारम्भाः सपरिग्रहाः एवंविधा एव गृहिण एव, ततश्च ये इमे त्रसाः स्थावराश्च प्राणिनस्तान् स्वयं समारम्भन्ते, तदुपमर्दकं व्यापारं स्वत एव कुर्वन्तीत्यर्थः । तथा अन्याँच समारम्भयन्ति, समारम्भं कुर्वतश्चान्यान् समनुजानन्ति । तदेवं प्राणातिपातमुपदर्य परिग्रहं मोगाङ्गभूतं दर्शयितुमाह
• इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणा[वि]य सारंभा सपरिग्गहा य, जे इमे कामभोगा सचित्ता वा अचित्ता वा, ते सयं परिगिति, अन्नेण वि परिगिण्हाविंति, अन्नं पि परिगतं समणुजाणंति ।
व्याख्या - इह खलु जगति गृहस्थाः सारम्भाः सपरिग्रहाः, तथा श्रमणा ब्राह्मणा अपि केचन सारम्भाः सपरिग्रहाः, ते च किं कुर्वन्ति ? ये इमे कामभोगाः सचित्ता अचित्ता वा भवेयुस्तदुपादानभूतश्चार्थांस्ते कामभोगार्थिनो गृहस्थादयः स्वत एव परिगृह्णन्ति, अन्येन च परिग्राहयन्ति, अपरं च परिगृह्णन्तं समनुजानते ।
इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणा वि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे, जे खलु गारत्था सारंभा सपरिग्गहा संतेगतिया समणा माहणा वि सारंभा सपरिग्गदा य, ऐतेसिं चेव निस्साए बंभचेरवासं वसिस्सामो, कस्स णं तं हेउं ? जहा
For Private & Personal Use Only
www.jainelibrary.org