SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग द्वितीये सूत्रं दीपिका- न्वितम् । प्रत्येक क्षेत्रवास्तु] हिरण्यसुवर्णादिकं परिग्रहं शब्दार्दीश्च विषयान्मातापितृपुत्र कलत्रादिकं [च त्यजति । प्रत्येकमुपपद्यते, प्रत्येक 'झंझा' कलहः कषायाश्च प्रत्येकं मन्द-तीव्रतया समुत्पद्यन्ते । तथा प्रत्येकं 'सज्ञा' अर्थपरिच्छित्तिः, साऽपि मन्दमन्दतरपटुपटुतरभेदात्प्रत्येकमुपजायते । सर्वज्ञादारतस्तरतमयोगेन मतेर्व्यवस्थितत्वात् । तथा प्रत्येकं ' मननं ' पर्यालोचनं तथा + प्रत्येकमेव सुखदुःखानुभवः। उप[सं]जिघृक्षुराह-' इति खलु नातिसंजोगा नो ताणाए वा सरणाए वा' इति पूर्वोक्तप्रकारेण, यतो नान्येन कृतमन्यः प्रतिसंवेदयते प्रत्येकं[च]जातिजरामरणादिकं, ततः खल्वमी ज्ञातिसंयोगाः संसारेऽत्यन्तपीडितस्य तदुद्धरणे न त्राणाय नापि शरणाय । किमिति ? यतः पुरुष एकदा क्रोधोदयेन ज्ञातिसंयोगान् 'विप्रजहाति ' त्यजति स्वजना वा तदनाचारदर्शनतस्तं पुरुषं त्यजन्ति । तदेवं व्यवस्थिते एवं भावयेत्-खल्वमी ज्ञातिसंयोगा मत्तो भिन्ना, एम्यश्चाहमन्यः । ततः किमन्यैरिन्यैातिसंयोगैर्मुच्छां कुर्मः? न तेषु मुर्छा क्रियमाणा न्याय्येत्येवं 'संख्याय 'ज्ञात्वा वयमुत्पन्नवैराग्या ज्ञातिसंयोगाँस्त्यक्ष्याम इत्येवं ये कृताध्यवसायिनस्ते 'विज्ञाः' पंडिता, ते विदितवेद्या भवन्तीति । साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाह __ से मेहावी जाणिज्जा बाहिरगमेयं, इणमेव उवणीयतरागं, तंजहा-हत्था मे पाया मे बाहा मे ऊरू मे उदरं मे सीसं मे सील मे आऊ मे बलं मे वण्णो मे तया मे छायामे सोयं मे चक्खू मे घाणं मे + " प्रत्येकमेव 'विष्णु 'त्ति विद्वान् , तथा" इति बृहदवृत्तौ । आधेऽध्ययने त्राणशरणाक्षमत्वं ज्ञातिस्व ॥ २५॥ जनादी नाम् । KI॥ २५ For Private Jain Education.indian www.jainelibrary.org Personal Use Only
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy