SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सूयगडा त्रं दीपिका द्वितीये श्रु० मिक्षुरूपपश्चम पुरुषस्वरूपम्। न्वितम् । ॥ २१॥ रंभा नाणाझवसाणसंजुत्ता पहीणपुत्वसंजोगा आरियं मग्गमसंपत्ता इति ते णो हवाए णो पाराए, अंतरा कामभोगेसु विसन्ना (सू० १२)। व्याख्या-' इत्येते' पूर्वोक्तास्तज्जीवतच्छरीर-पञ्चमहाभूतेश्वरकर्तृत्व-नियतिवाद-पक्षाश्रयिणश्चत्वारः पुरुषाः नानाप्रकारा'प्रज्ञा'मतिर्येषां ते तथा 'नानाछन्दा' नानाऽभिप्रायाः 'नानाशीला' नानाऽऽचारा इत्यर्थः, नानारूपा 'दृष्टि'. दर्शनं येषां ते नानादृष्टयः। तथा नानारुचयः 'नानाऽऽरम्भाः' नानाप्रकारधर्मानुष्ठानाः नानाऽध्यवसायसंयुक्ताःधर्मार्थमुद्यताः परित्यक्तपूर्वसंयोगा:-मातृपितृकलत्रपुत्रसम्बन्धाः आर्यमार्गमसम्प्राप्ताः, इति पूर्वोक्तया नीत्या ते चत्वारोऽपि नास्तिकादयः पुरुषाः 'नो हव्वाए 'त्ति नैहिकसुखमाजो भवन्ति तथा 'नो पाराए 'त्ति असम्प्राप्तत्वादार्यमार्गस्य सर्वोपाधिशुद्धस्य प्रगुणमोक्षपद्धतिरूपस्य न संसारपारगामिनो भवन्ति । न च परलोके शुभ[सुख ]भाजो भवन्तीति, किन्त्वन्तराल एव-गृहवासार्यमागयोर्मध्यवर्तिन एव कामभोगेषु 'विषण्णाः' अध्युपपन्ना, दुष्पारपङ्कममा इव करिणो विषीदन्तीति स्थितम् । उक्ताः परतीर्थिकाः, साम्प्रतं लोकोत्तरं रूक्षवृत्ति भिक्षु पञ्चमं पुरुषजातमधिकृत्याह से बेमि पाईणं वा०४ संतेगतिया मणुस्सा भवांत, तं जहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा ॥२१॥ For Private & Personal Use Oly Jain Education wwjainty.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy