________________
Jain Education
वेगे X तेसिं चणं खेत्तवत्थूणि परिग्गहियाणि भवति, तं जहा- अप्पयरा वा भुज्जयरा वाX, तेसिं चणं जणजाणवयाइं परिग्गहियाइं भवंति, तं जहा- अप्पयरा वा भुज्जयरा वा, तहप्पगारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्ठिता संतो वि एगे णायओ [ अणायओ] य उवगरणं च विजहाय भिक्खायरियाए समुट्ठिता, असतो वा [वि] णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता, [ जे ते सतो वा असतो वा णायओ य अणायओ य उवगरणं च विष्पजहाय भिक्खायरियाए समुट्ठिता ] पुवमेव तेहिं णायं भवति, तं जहा
व्याख्या - यादृक्कामभोगेष्व (ना) मक्तः सन्नन्तरा नावसीदति पद्मवरपुण्डरीको दुरणाय च समर्थो भवति तदेतदहं ब्रवीमि - प्राचीनादिकामन्यतरां दिशमुद्दिश्य एके केचन मनुष्याः सन्ति, आर्यानार्याः उच्चैर्गोत्राः नीचैर्गोत्राः * ' कायवन्तः प्रांशवः 'इस्वा:' वामनाः* सुवर्णाः दुर्वर्णाः सुरूपाः कुरूपाः, एके केचन कर्मपरवशा भवन्ति तेषां च क्षेत्राणि वास्तूनि - [ गृहाणि ]
x x नास्त्येतञ्चिन्हान्तर्गतो मूलपाठः सवृत्तिकमुद्रित प्रतिषु वृत्तिस्तु विहिता वृत्तिकृत्पूज्यैः ।
* एतञ्चिन्हान्तर्गतो वृत्तिपाठः " कुरूपाः " इत्यतोऽनन्तरमस्ति सर्वास्वपि दीपिका प्रतिषु परं सूत्रानुसारतो युज्यतेऽत्रैवातोऽत्र नियोजितः ।
For Private & Personal Use Only
www.jainelibrary.org