________________
सूयगडाङ्ग-
श्रुत.
दीपिकान्वितम् ।। ॥१८॥
कर्म न त्रोटयन्ति । अस्मिन्नर्थे दृष्टान्तमाह
द्वितीये ___ सउणीपंजरं जहा, ते णो विप्पडिवेदेति तं जहा-किरियावाई वा जाव अणिरएति वा, एवामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारभंति भोयणाए, एवामेव ।
ईश्वर
कारणिक ते अणारिया विप्पडिवन्ना एवं सद्दहमाणा जाव इति णो हवाए जो पाराए, अंतरा कामभोगेसु ।
मतोपविसन्नेत्ति । तच्चे पुरिसजाते ईसरकारणिएत्ति आहिते (सू० ११)॥
संहारः। __व्याख्या-यथा 'शकुनिः' पक्षिविशेषः पञ्जरं नातिवर्त्तते, पौनःपुन्येन भ्रान्त्वा तत्रैव वर्तते, एवं तेऽपि एवम्भूता| म्युपगमवादिनः कर्मबन्धनं 'नातिवर्तन्ते' न वात्रोटयन्ति । ते च स्वाग्रहाभिमानग्रहग्रस्ता नैवद्वक्ष्यमाणं 'विप्रतिवेदयन्ति' न सम्यग् जानन्ति, तद्यथा-क्रियामक्रियां वा शोभनामशोभनां वा, यावदयं [अ]नरक इत्येवं सदसद्विवेकरहितत्वान्नावधारयन्ति । एवमेव यथा कथञ्चित्ते विरूपरूपैः 'कर्मसमारम्मै नाप्रकारैः सावद्यानुष्ठानद्रव्योपार्जनोपायभूतैर्द्रव्यमुपादाय विरूपरूपा-नुच्चावचान् कामभोगान समाचरन्ति[ भोजनाय ], इत्येवं ते अनार्या विरुद्ध मार्ग प्रतिपन्ना न सम्यग्वादिनो भवन्ति । तदेवमीश्वरकर्तृत्वमात्माद्वैतपक्षश्च युक्तिभिर्विचार्यमाणो न कथश्चित् घटां प्राश्चति । अत्रैतन्मतनिरासे बहूक्तमस्ति. (तद् ) बृहट्टीकातोऽवधारणीय, अत्र ग्रन्थविस्तरभयान लिखितमिति । एवं ते प्रतीयन्तः श्रद्दधानाच 'नो हव्वाए नो पाराए अंतरा कामभोगेसु विसन्न 'ति इत्ययं तृतीयः पुरुषजात ईश्वरकारणिक इति । असमञ्जसमाषितया त्यक्त्वा ॥१८॥
For Private & Personal Use Only
Jain Education in
GTww.jainalibrary.org