SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सूयगडाङ्ग द्वितीये सूत्रं श्रुत. A दीपिकान्वितम् । ॥१७॥ ईश्वरकारणिकनिरूपका दृष्टान्ता: से जहानामए रुक्खे सिया पुढविजाए जाव पुढविसंवुड्ढे पुढविअभिसमन्नागए पुढविमेव अभिभूय चिट्ठइ, एवामेव धम्मा वि [ पुरिसादिया]जाव[ पुरिसमेव ]अभिभूय चिटुंति । से जहा. नामए पुक्खरिणी सिया* पुढविजाता जाव पुढविमेव अभिभूय चिट्ठति, एवामेव धम्माविं पुरिसा. दिया जाव पुरिसमेव अभिभूय चिटुंति, से जहानामए उदगपुक्खले सिया उदगजाए[ जाव] उदगमेव अभिभूय चिट्ठति, एवामेव धम्मा[वि] पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति।' से जहानामए उदगबुब्बुए सिया[ उदगजाए जाव ]उदगमेव(जावx) अभिभूय चिट्ठइ, एवामेव धम्मा वि पुरिसा[दिया] जाव पुरिसमेव अभिभूय चिट्ठति । ___व्याख्या-एतत्सर्व सुगम, पूर्ववन्नेतव्याः सर्वेऽपि दृष्टान्ताः । एतावता यदीश्वरकृतत्वेनाभ्युपगम्यते तत्सर्व तथ्यं, * " यथा नाम पुष्करिणीस्यात्-तडागरूपा भवेत् " इति बृहद्वृत्तौ । - नास्त्ययं शब्दोऽत्र बृहद्वृत्त्यादशेषु । __ + केवलं हालापुरीयप्रतिकृतावस्य सूत्रस्य व्याख्या 'से' (तद् ) यथा नाम 'उदकपुष्कलं' प्रचुरपानीयं-उदकप्राचुर्य, तच्च 'तद्धर्मत्वात' तत्स्वभावत्वादुदकमेवाभिभूय तिष्ठति, एवं दार्शन्ति केऽपि" एवम्भूता स्थानान्तरे लिखिताऽस्ति, परं पाश्चात्येन लेखकेन केनापि लिखिता सम्भाव्यते, समस्तानां दृष्टान्तसूत्राणामेवम्भूताया व्याख्याया अनुपलम्भात् । ॥१७॥ For Private & Personal Use Only www.jainelibrary.org Jain Education
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy