________________
यथा ललिपटकं शरीरकदेशभृतं न युक्तिशतेनापि शरीरात्पृथग्दर्शयितुं शक्यते, एवमेव ये धर्माश्चेतनाचेतनरूपास्ते सर्वेऽपीश्वरकर्तृकाः, न ते ईश्वरात्पृथक्का पार्यन्ते । पुनदृष्टान्तान्तरमाह
से जहानामए अरई सिया सरीरे जाया सरीरे (अभिx)संवुड्डा सरीरे अभिसमन्नागया सरीरमेव आभिभूय चिट्ठइ, एवामेव धम्मावि] पुरिसाइया जाव पुरिसमेवाभिभूय चिटुंति ।
व्याख्या-तद्यथा नाम 'अरति'श्चित्तोद्वेगलक्षणा स्याद्' भवेत् , सा च बरीरे जातेत्यादि गण्डवन्नेया, दार्शन्तिकेऽप्येवमेव सर्वे धर्माः पुरुषप्रभवा इत्यादि पूर्ववन्नेयम् । पुनर्दष्टान्तमाह___ से जहानामए वम्मिए सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमन्नागए पुढविमेव अभिभूय चिट्ठइ, एवामेव धम्मा[वि] पुरिसाइया जाव [पुरिसमेव] अभिभूय चिट्ठति । ____ व्याख्या-यथा 'वल्मीकं' पृथ्वीविकाररूपं स्यात्तच्च पृथिव्यां जातं पृथिवीसम्बद्धम् पृथिव्यभिसमन्वागतं, पृथिवीमेवाऽभिसम्भूय तिष्ठति, एवमेव यदेतच्चतनाचेतनरूपं तत्सर्वमीश्वरकारणिकमात्मविवरूपं वा, नात्मनः पृथग्भवितुमर्हति । पृथिव्या वल्मीकवत् । तथा
x वृहहृत्त्यादर्शषु नास्त्ययं शब्दः ।
Jain Education
i
n
al
For Privatpersonal use
www.janesbrary.org