________________
एयगडाङ्ग-
दीपिकान्वितम् । ॥१५॥
द्वितीये
श्रुत. सांख्यानां सावद्या प्रवृत्तिः ।
भिर्वध्यत इति दर्शयितुमाह
से किणं किणावेमाणे, हणं घायमाणे, पयं पयावेमाणे, अवि अंतसो पुरिसमवि किणित्ता घा- [य]इत्ता इत्थंपि जाणाहि-णस्थित्थ दोसो, ते णो एवं विप्पडिवेदिति, तंजहा-किरियाति वा जावऽणि- रयेति वा । एवमेव ते विरूवरूवेहि कम्मसमारंभहिं विरूवरूवाइं कामभोगाइं समारभति भोय-|
यणाएगणे(?), एवामेव ते अणारिया विप्पडिवन्नातं सहहमाणा तं पत्तियमाणा जाव इति। ते णो हवाए णोपाराए, अंतराय कामभोगेसु विसन्ना, दोचे पुरिसजाएपंचमहब्भूतिएत्ति आहिते(सू०१०)॥| __व्याख्या-'से'त्ति यः कश्चित्पुरुषः क्रयार्थी 'क्रीणन् ' किञ्चित् [वस्तु] क्रयेण गृहैस्तथा परं क्रापर्यंस्तथा प्राणिनो 'नन् ' हिंसंस्तथाऽपरैर्षातयन्-व्यापादयन् , तथा पचन् पाचयन् , क्रीणतः क्रापयतो, नतो घातयतस्तथा पचतः पाचयतश्चापरांस्तथाऽप्यन्तशः पुरुषमपि पश्चेन्द्रियं विक्रीय घातयित्वा अपि पञ्चेन्द्रियघाते नास्ति दोषोऽत्रैवं 'जानीहि' अवगच्छ । किं पुनरेकेन्द्रियवनस्पतिघात इत्यपि शब्दार्थः, ततश्चैवंवादिनः साँख्या वार्हस्पत्या वा 'नो' नैवैतद्वक्ष्यमाणं 'विप्रतिवेदयन्ति' जानन्ति, तद्यथा-क्रिया सावद्यानुष्ठानुरूपा, एवमक्रिया वा स्थानादिलक्षणा यावदेवमेव विरूपरूपै-रुचावचैर्नानाप्रकारैर्जलस्नानावगाहनादिकैस्तथा प्राण्युपमर्दकारिभिः कर्मसमारम्भर्विरूपरूपान्-नानाप्रकारान् सुरापानमांसभक्षणागम्यगमनादिकान् कामभोगान् समारभन्ते स्वतः पराश्च प्रेरयन्ति-नास्त्यत्र दोष इत्येवं प्रतार्यासत्कार्यकरणाय प्रेरयन्ति,
॥ १५॥.
For Private & Personal Use Only
www.janesbrary.org
Jain Education in