________________
एयगडाङ्ग-
संत्रं I दीपिकान्वितम् ||
॥१४॥
दुष्कृतं रजस्तमसोरुत्कटतया प्रवर्त्तते, एवं कल्याणमिति वा पापकमिति वा, साध्विति वा असाध्विति वा इत्येतत्सत्त्वा- द्वितीये दीनां गुणानामुत्कर्षानुत्कर्षतया यथासम्भव मायोजनीयं । तथा सिद्धिरसिद्धिर्वा, तथा 'नरक' पापकर्मणां यातनास्थानं,
| | श्रुत. अनरकस्तियमनुष्यामराः, एतत्सर्व सवादिगुणाधिष्ठिता भूतात्मिका प्रकृतिविधत्ते, लोकायतिकाभिप्रायेणापीहैव तथाविधसुखदुःखावस्थाने स्वर्गनरकाविति इत्येवमन्तशस्तृणमात्रमपि यत्कार्य तद्भूतैरेव प्रधानरूपापनैः क्रियते । तदेवं साँख्याभिप्रायेणा- स्वरूपम्। स्मनस्तुणकुब्जीकरणेऽप्य सामर्थ्यात् , लोकायतिकाभिप्रायेण त्वात्मन एवाभावात् , भूतान्येव सर्वकार्यकर्वणीत्येवमभ्युपगमः । तानि च समुदायरूपापनानि नानास्त्रभावं कार्य कुर्वन्ति । तं च तेषां भूतानां समवायं पृथग्भूतपदोद्देशेन जानीयात् । तथाहि
पुढवी एगे महब्भूते आऊ दुच्चे महब्भूते तेऊ तच्चे महन्भूते वाऊ चउत्थे महब्भूते आगासे पंचमे महन्भूते, इच्चेते पंच महब्भूया अणिम्मिया अणिम्माविया अकडा णो कित्तिमा नो कडगा अणादिया अणिहणा अवंझा अपुरोहिता सतंता सासता आयछट्ठा । पुण एगे एवमाहु___व्याख्या-पृथिव्येका काठिन्यलक्षणा महाभूतं, तथा ' आपो' द्रवलक्षणा महाभृतं, तथा 'तेज' उष्णोद्योत लक्षणं महाभूतं, वायु(ग)तिकम्पनलक्षणस्तथाऽवगाहदानलक्षणं सर्वद्रव्याधारभूतमाकाशमित्येवं पृथग्भूतो यः पदोद्देशस्तेन कायाऽऽकारतया यस्तेषां समवाया, स एकत्वेऽपि लक्ष्यते । न न्यूनानि नाप्यधिकानि विश्वव्यापितया महान्ति, त्रिकालभवनाद्भूतानि, एतान्येव क्रमेण व्यवस्थितानि, अपरेण कालेश्वरादिना केनचिदपि न निर्मितानि-अनिष्पादितानि, INJ॥१४॥
Jain Educationa l
INI
Far Private & Personal use Oh
Lallwww.jainelibrary.org