SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter व्याख्या - इह खलु द्वितीयः पुरुषजातः पञ्चभिः [भूतैः ] पृथिव्यप्तेजोवाय्वाकाशैश्चरति पश्चभूतिकः, स च साँख्यमतावलम्बी । स प्रथमपुरुषवद्यावद्राजसभामागत्य स्वीयं धम्भे यथा प्रकाशयति तथा[ दर्शयितुमाह इह खलु पंच महब्भूता, जेहिं नो किज्जति किरियाति वा अकिरियाति वा, सुकडेति वा दुकडेति वा, कल्लापति वा पावति वा, साहूति वा असाहूति वा, सिद्धित्ति वा असिद्धित्ति वा, निरएति वा अनिरएति वा इति [अवि] अंतसो तणमातमवि । तं पिहुद्देसेणं पुढो भूतसमवातं जाणेज्जा, तंजहा ' व्याख्या -' इह द्वितीय पुरुषवक्तव्याधिकारे, खलु शब्दो वाक्यालङ्कारे, पृथिव्यादीनि पञ्च महाभूतानि विद्यन्ते । तेषां च सर्वव्यापितया अभ्युपगमान्महवं, पश्चैव परस्य षष्ठस्य क्रियाकर्तृत्वेनानभ्युपगमात् । पश्च भूतानि कार्यकारीणि, न कोऽपि षष्ठः पदार्थोऽस्ति । साङ्ख्यानां हि मते पंच महाभूतान्येव सर्वक्रियाकारीणि, न कोऽपि षष्ठः आत्माख्यः पदार्थः, स तु किमपि न करोति, यतस्तन्मतं - " अमूर्त्तश्चेतनो भोगी, नित्यः सर्वगतोऽक्रियः । अकर्त्ता निर्गुणः सूक्ष्म, आत्मा कापिलदर्शने ॥ १५ ॥ " साङ्ख्या एवं वदन्ति - पञ्चभूतैरभ्युपगम्यमानैन - Sस्माकं 'क्रिया' परिस्पन्दात्मिका चेष्टरूपा [ अक्रिया वा निर्व्यापारतया स्थितिरूपा ] क्रियते, तथाहि साँख्यानां दर्शनं सभ्वरजस्तमोरूपा प्रकृतिः सर्वा अर्थक्रियाः करोति, पुरुषः केवलमुपभुङ्क्ते, तस्याश्च प्रकृतेर्भूतात्मिकायाः सत्वरजस्तमसां चयापचयाभ्यां क्रियाऽक्रिये स्यातामिति कृत्वा भूतेभ्य एव क्रियादीनि प्रवर्त्तन्ते, भूतव्यतिरेकेणा परस्याभावादिति भावः । तथा सुकृतं सत्वगुणाधिक्येन भवति For Private & Personal Use Only www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy