SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ [इणो]गी भिक्खुणो पावं कम्मं नो करिस्सामो, समुट्ठाए ते अप्पणो अप्पडिविरया भवंति । सयमाइयंति अन्नेवि आदियाविति अन्नपि आययंतं समणुजाणंति, एवामेव ते इत्थिकामभोगे(सु)हिं मुच्छिया गिद्धा गढिया अज्झोववन्ना लुद्धा रागदोसवसट्टा, ते णो अप्पाणं समुच्छेदिति, णो परं समुच्छेदिति, णो अण्णाइं पाणाई भूताई जीवाइं सत्ताइं समुच्छेदिति । पहीणा पुवसंजोगं आरियं मग्गं असंपत्ता इति ते णो हवाए णो पाराए, अंतरा कामभोगेसु विसन्ना, IN इति पढमे पुरिसजाते तज्जीवतस्सरीरएत्ति आहिए (सू० ९)॥ व्याख्या-तथा तैर्दर्शनिभिः प्रव्रज्याग्रहणकाल एवैतत्परिज्ञातं भवति, यथा-वयं परित्यक्तपुत्रकलत्राः ' श्रमणा' यतयो भविष्याम 'अनगारा' गृहरहितास्तथा निष्काश्चनास्तथा [अपुत्रा] ' अपशवो' गोमहिष्यादिरहिताः परदत्तभोजिनः, स्वतः पचनपाचनादिक्रियारहितत्वात् । तथा 'भिक्षवो' भिक्षोपजीविनः, कियद्वक्ष्यते ? अन्यदपि यत्किंचित्पा' सावधं कर्मा-नुष्ठानं तत्सर्व न करिष्या(म इत्येवं )मीत्येवं सम्यगुत्थानेनोत्थाय पूर्व, पश्चात्ते-लोकायतिकभावमुपागताः 'आत्मनः' स्वतः पापकर्मभ्योऽप्रतिविरता भवन्ति, विरत्यभावे च यत्कुर्वन्ति तद्दर्शयति-पूर्व सावद्यारम्भान्निवृत्तिं विधाय नीलपटादिकं वा लिङ्गमास्थाय स्वयं सावद्यमनुष्ठानं 'आददतें' स्वीकुर्वन्त्यन्यानप्यादापयन्ति-ग्राहयन्ति अन्यमप्याद Jain Education For Private & Personal Use Only JANw w.jainalibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy