SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सूयगडाग द्वितीये दीपिकान्वितम् । ॥१२॥ धृष्टा:-सन्तः प्रवर्तन्ते । स्वकीयदर्शनानुसारेण प्रव्रज्यां प्रतिपद्य + मदीयोऽयमेव धर्मः सत्यो, नाऽपर इति[परेभ्यः]प्रज्ञापयन्ति । ततश्चान्ये श्रोतारः नास्तिकोक्तं धर्म विषयिणामनुकूलं श्रद्दधानाः प्रतीयन्तो मनसि रोचयन्तस्तथा अवितथभावेन गृहन्तस्तत्र रुचिं कुर्वन्तस्तथा 'साधु' शोमनमेतद्यथा स्वाख्यातो यथाऽवस्थितो भवता धर्मोऽन्यथा हिंसादिष्ववर्तमानाः परलोकभयात्सुखसाधनेषु मद्यमांसादिषु प्रवृत्ति अकुर्वाणा मानुषजन्मफलवञ्चिता भवेयुः, ततः शोभनमकारि भवता हे | श्रमण ! ब्राह्मण! यदयं धर्मोऽस्माकमावेदितः, काममिष्टमेतदस्माकं धर्मकथनं । खलुशन्दो वाक्यालङ्कारे । हे आयुष्मंस्त्वया वयमभ्युद्धताः, अन्यथा कापटिकैस्तीर्थिकैर्वश्चिता अभूम, तस्मादुपकारिणं 'वां'भवन्तं पूजयामि, अहमपि कश्चिदायुष्मतो. भवतः प्रत्युपकारं करोमि, 'असणेण वा पाणेण वा' इत्यादि सूत्रं सर्व सुगमम् । तत्रैके केचन पूजया पूजायां वा 'समाउद्दिसु 'त्ति समावृत्ता-प्रवीभूतास्ते राजानः पूजां प्रति प्रवृत्ताः 'पूयाए निकाइंसु' पूजायां निकाचितवन्तः' नियमितवन्तः, भवद्भिस्तञ्जीवतच्छरीरमित्यभ्युपगन्तव्यं, अन्यो जीवोऽन्यच्च शरीरमित्येतच्च परित्याज्यं, अनुष्ठानमप्येतदनुरूपमेव विधेयमित्येवं निकाचितवन्तः, के ते ? दर्शनिनः-स्वदर्शनप्रतिपन्नान् राजादीन् ।। पुवामेव तेसिं णायं भवइ-समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभो +" यद्यपि नास्तिकानां नास्ति प्रव्रज्या तथापि बौद्धा दिमते प्रव्रज्य पश्चान्नास्तिकीभूते सम्भवति प्रव्रज्या, अथवा नीलपट्टाद्यनीकृतः कश्चिदस्त्येव प्रव्रज्याविशेषः " इति हर्षः । लोकद्धय प्रभ्रष्टत्व साधनं चारवा. कानाम् । For P Jan Education Phwww.janeiorary.org & Personal use only
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy