________________
असाधुत्वेनावस्थानं, एतदुभयमपि सत्यात्मनि तत्फलभुजि सम्भवति, तदभावाच्च कुतोऽनर्थको हिताहितप्राप्तिपरिहारौ स्यातां । तथा अशेषकर्मक्षयरूपां सिद्धिमपि असिद्धिमपि नाऽभ्युपगच्छन्ति, आत्माभावात् । तथा दुष्कृतेन-पापानुबन्धिना असाध्वनुष्ठानेन नरकोऽनरको वा तिर्यग्नरामरगतिलक्षणः स्यादित्येवमादिका चिन्तैव न भवेत् , तदाधारस्यात्मसद्धावस्यानभ्युपगमादिति भावः । एवं [ते ] नास्तिका आत्मामा प्रतिपाद्य विरूपरूपैः पशुधातमांसभक्षणसुरापाननिलांछनादिभिः कर्मसमारम्भैः सावद्यानुष्ठानैः कृषीवलानुष्ठानादिभिर्विरूपरूपान् कामभोगान् समाददति तदुपभोगार्थमिति ।
साम्प्रतं तज्जीवतच्छरीरवादिमतमुपसंहरबाह
एवं एगे पागभिता णिक्खम्म मामगं धम्मं पन्नविति, तं सद्दहमाणा तं पत्तियमाणा तं | रोएमाणा साहु सुअक्खाए, समणेत्ति वा माहणेत्ति वा कामं खलु आउसो! तुमं पूययामि, I तं जहा-असणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा, तत्थेगे पूयणाए समाउटिंसु, तत्थेगे पूयणाए निकाइंसु ।
व्याख्या-['एवं' उक्त प्रकारेण] एके' केचन नास्तिकाः धृष्टाः सन्त एवं वदन्ति-अयमात्मा शरीरादपृथग्भूतोऽस्ति, | एतावता शरीरे मृते जीवोऽपि म्रियते, न परं शरीरात्पृथग्भावं भजते । स एव जीवस्तदेव शरीरं, न शरीरात्पृथगात्मा, इत्येवं
12
For Private&Personal use Only
T
Jain Education
wwjainalitaray.org