________________
Jain Education In
सुअक्खायं हवइ, तं जहा - अन्नो जीवो अन्नं सरीरं, तम्हा तं मिच्छा से हंता, तं हणह खणह छह उहह यह पह आलंपह विलुंपह सहसक्कारेह विपरामुसह । एतावता X णत्थि जीवे, पिरलो, ते जो एवं विप्पडिवेदेंति, तं जहा
व्याख्या—यथा नाम कश्चित्पुरुषः ' कोशतः ' परिवारा + दसिं खङ्गमभिनिर्वृ-समाकृष्यान्येषामुपदर्शयेत्, यथाSयमायुष्मन् ! ' असिः' खङ्गः अयं च ' कोश: ' परिवारः, एवमेव जीवशरीरयोरपि नास्त्युपदर्शयिता, तद्यथा - अयं जीव इदं च शरीरमिति । न चास्त्येवमुपदर्शयिता कश्चिदतो न शरीराद्भिन्नो जीव इति । अस्मिँश्चार्थे * बहवो दृष्टान्ताः सन्तीत्यतो दर्शयितुमाह, तद्यथा - कश्चित्पुरुषो 'मुञ्जा' तृणविशेषात् 'इसियं ' ति तद्गर्भभूतां शिलिकां पृथक्कत्य दर्शयेत् । तथा मासादस्थि, करतलादामलकं, तथा दघ्नो नवनीतं, तिलेभ्यस्तैलं तथेक्षो रसं, तथाऽरणितोऽग्नि 'अभिनिर्वृ ' पृथक्कृत्य दर्शयेत्, एवमेव शरीरादपि जीवमिति । न चास्त्येवमुपदर्शयिता, तस्मात्तन्मिथ्या यत्कैश्चिदुच्यते यथाऽस्त्यात्मा परलोकानुयायीति । एवं चार्वाकस्तजीवतच्छरीरवादी शरीरादपृथग्भूतमेवात्मानं मन्यमानः आत्माऽभावप्रतिपादको नास्तिकः प्राणातिपातदोषमविन्दन् प्राणिनामेकेन्द्रियादीनां ' हन्ता' व्यापादको भवति । प्राणातिपाते दोषाभावमम्युपगम्यान्येषा
,
x णत्थि 'त्ति शब्दो नास्त्यत्र बृहद्वृस्यम्वितासु सर्वास्वपि मुद्रित प्रतिषु परमस्त्यखिलास्वपि दीपिकाप्रतिषु मूलेऽतोत्र रक्षितः । + प्रत्याकारात् ' म्यान' इति लोके । * ' अस्मिन् 'जीवनास्तिप्ररूपणार्थे ।
For Private & Personal Use Only
www.jainelibrary.org